________________
१००
दीघनिकायो-२
यो सञ्जी समानो जागरो देवे वस्सन्ते देवे गळगळायन्ते विज्जुल्लतासु निच्छरन्तीसु असनिया फलन्तिया नेव पस्सेय्य, न पन सद्दं सुणेय्या "ति ।
“एकमिदाहं, पुक्कुस, समयं आतुमायं विहरामि भुसागारे । तेन खो पन समयेन देवे वसन्ते देवे गळगळायन्ते विज्जुल्लतासु निच्छरन्तीसु असनिया फलन्तिया अविदूरे भुसागारस्स द्वे कस्सका भातरो हता चत्तारो च बलिबद्दा । अथ खो, पुक्कुस, आतुमाय महाजनकायो निक्खमित्वा येन ते द्वे कस्सका भातरो हता चत्तारो च बलिबद्दा तेनुपसङ्कमि । तेन खो पनाहं, पुक्कुस, समयेन भुसागारा निक्खमित्वा भुसागारद्वारे अब्भोकासे चङ्कमामि। अथ खो, पुक्कुस, अञ्ञतरो पुरिसो तम्हा महाजनकाया येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि । एकमन्तं ठितं खो अहं, पुक्कुस, तं पुरिसं एतदवोचं - 'किं नु खो एसो, आवुसो, महाजनकायो सन्निपतितो’ति ? ‘इदानि, भन्ते, देवे वस्सन्ते देवे गळगळायन्ते विज्जुल्लतासु निच्छरन्तीसु असनिया फलन्तिया द्वे कस्सका भातरो हता चत्तारो च बलिबद्दा । एत्थेसो महाजनकायो सन्निपतितो । त्वं पन, भन्ते, क्व अहोसी 'ति ? 'इधेव खो अहं, आवुसो, अहोसिन्ति । 'किं पन, भन्ते, अद्दसा'ति ? 'न खो अहं, आवुसो, अद्दसन्ति । किं पन, भन्ते, सद्दं अस्सोसी 'ति ? 'न खो अहं, आवुसो, सद्दं अस्सोसि 'न्ति । 'किं पन, भन्ते, सुत्तो अहोसी 'ति ? 'न खो अहं, आवुसो, सुत्तो अहोसि 'न्ति । किं पन, भन्ते, सञ्जी अहोसी 'ति ? 'एवमावुसो 'ति । 'सो त्वं, भन्ते, सञ्ञी समानो जागरो देवे वसन्ते देवे गळगळायन्ते विज्जुल्लतासु निच्छरन्तीसु असनिया फलन्तिया नेव अद्दस, न पन सद्दं अस्सोसी'ति ? “एवमावुसो "ति ?
(२.३.१९३-१९३)
"अथ खो, पुक्कुस, पुरिसस्स एतदहोसि - " अच्छरियं वत भो, अब्भुतं वत भो, सन्तेन वत भो पब्बजिता विहारेन विहरन्ति । यत्र हि नाम सञ्ञी समानो जागरो देवे वसन्ते देवे गळगळायन्ते विज्जुल्लतासु निच्छरन्तीसु असनिया फलन्तिया नेव दक्खति, न पन सद्दं सोस्सती 'ति । मयि उळारं पसादं पवेदेत्वा मं अभिवादेत्वा पदक्खिणं त्वा पक्कामीति ।
Jain Education International
एवं वुत्ते पुक्कुसो मल्लपुत्तो भगवन्तं एतदवोच - " एसाहं, भन्ते, यो मे आळारे काला पसादो तं महावाते वा ओफुणामि सीघसोताय वा नदिया पवाहेमि । अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य,
100
For Private & Personal Use Only
www.jainelibrary.org