________________
(१.९.४२३-४२४)
९. पोट्टपादसुत्तं
१६९
भूतं खो पन तच्छं तथं पटिपदं पझपेन्तस्स धम्मट्टिततं धम्मनियामतं, कथहि नाम मादिसो विज्ञे समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदेय्या'ति ?
४२३. “सब्बेव खो एते, पोट्ठपाद, परिब्बाजका अन्धा अचक्खुका; त्वंयेव नेसं एको चक्खुमा । एकंसिकापि हि खो, पोट्टपाद, मया धम्मा देसिता पञत्ता; अनेकंसिकापि हि खो, पोट्ठपाद, मया धम्मा देसिता पञत्ता ।
"कतमे च ते, पोट्ठपाद, मया अनेकंसिका धम्मा देसिता पञत्ता ? सस्सतो लोकोति खो, पोट्ठपाद, मया अनेकसिको धम्मो देसितो पञ्जत्तो; असस्सतो लोकोति खो, पोट्ठपाद, मया अनेकसिको धम्मो देसितो पञत्तो; अन्तवा लोकोति खो पोट्ठपाद...पे०... अनन्तवा लोकोति खो पोट्टपाद... तं जीवं तं सरीरन्ति खो पोट्टपाद... अनं जीवं अनं सरीरन्ति खो पोठ्ठपाद... होति तथागतो परं मरणाति खो पोठ्ठपाद... न होति तथागतो परं मरणाति खो पोट्टपाद... होति च न च होति तथागतो परं मरणाति खो पोट्ठपाद... नेव होति न न होति तथागतो परं मरणाति खो, पोट्टपाद, मया अनेकसिको धम्मो देसितो पत्तो ।
“कस्मा च ते, पोठ्ठपाद, मया अनेकंसिका धम्मा देसिता पत्ता ? न हेते, पोट्ठपाद, अस्थसंहिता न धम्मसंहिता न आदिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिज्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति । तस्मा ते मया अनेकंसिका धम्मा देसिता पञत्ता'।
एकसिकधम्मो
४२४. “कतमे च ते, पोट्ठपाद, मया एकंसिका धम्मा देसिता पत्ता ? इदं दुक्खन्ति खो, पोट्ठपाद, मया एकसिको धम्मो देसितो पञत्तो। अयं दुक्खसमुदयोति खो, पोट्ठपाद, मया एकसिको धम्मो देसितो पञत्तो। अयं दुक्खनिरोधोति खो, पोट्टपाद, मया एकसिको धम्मो देसितो पञ्जत्तो। अयं दुक्खनिरोधगामिनी पटिपदाति खो, पोट्ठपाद, मया एकसिको धम्मो देसितो पञ्जत्तो।
"कस्मा च ते, पोट्टपाद, मया एकंसिका धम्मा देसिता पञत्ता ? एते, पोट्ठपाद,
169
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org