________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
=
यलुप् । वृद्धिः । 'डित्यन्त्यस्वरादेः' (२|१|११४) उलोपः । पाण्ड्यं पाण्ड्यौ, पाण्डून् वा भजति पाण्डवकः । अनेन 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक पाण्डुरादेशश्च 'अस्वयम्भुवोऽव्' ( ७४७०) अव् प्रथमा सि 'सो रु: ' (२|१|७२) स०र० ।
२९८
[ आङ्गकः] अङ्गानां राष्ट्रस्य राजानौ राजानः । एवमग्रेऽपि । अङ्गस्य राजा, अङ्गस्य राज्ञोऽपत्यं वा । 'पुरुमगध०' (६ | १|११६) अण्प्र० । यत्र बहुत्वे 'बहुष्वस्त्रियाम् ' ( ६।१।१२४) अण्लुप् । वृद्धि: । 'अवर्णेवर्णस्य' (७७४६८) अलुक् । आङ्गं आ (अ) ङ्गान् वा भजति आङ्गकः । 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक अङ्गदेशच । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
।
।
=
[ वाङ्गकः ] वङ्गानां राष्ट्रस्य राजा, वङ्गस्य राज्ञोऽपत्यं वा । 'पुरु- मगध - कलिङ्ग ०' (६।१।११६) अण्प्र० । यत्र बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वाङ्गं, वाङ्गौ, वङ्गान् वा भजति = वाङ्गकः । 'बहुविषयेभ्यः' (६|३|४५) अकञ्प्र० अक वङ्गदेशश्च वृद्धि: । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पाञ्चालकः ] पञ्चालानां राष्ट्रस्य राजा, राजानौ राजानः पञ्चालस्य राजोऽपत्यं अपत्ये अपत्यानि वा पाञ्चाल:, पाञ्चालौ, पञ्चालाः । 'राष्ट्र-क्षत्रियात् ० ' ( ६ । १ । ११४) अञ्प्र० । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७७४/६८) अलुक् । पाञ्चालं, पाञ्चाली, पञ्चालान् वा भजति पाञ्चालकः । 'बहुविषयेभ्यः ' (६|३|४५) अकञ्प्र० अक पञ्चाल आदेशश्च वृद्धिः । 'अवर्णेवर्णस्य (७|४|६८) अलुक् । । ।
[ वैदेहकः ] विदेहानां राष्ट्रस्य राजा, राजानौ राजानः । विदेहस्य राज्ञोऽपत्यं अपत्ये अपत्यानि वा । 'राष्ट्रक्षत्रियात्०' (६।१।११४) अप्र० । बहुत्वे 'बहुष्वस्त्रियाम्' (६|१|१२४) अवलुप् । वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वैदेहं वैदेहौ, विदेहान् वा भजति वैदेहकः 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक विदेह आदेशश्च वृद्धिः ऐ 'अवर्णेवर्णस्य' (७७४६८) अलुक् ।
I
=
[ औदुम्बरकः] उदुम्बराणां राष्ट्रस्य राजा, उदुम्बरस्य राज्ञोऽपत्यं वा = औदुम्बरि: । 'साल्वांश प्रत्यग्रथकलकूटाऽश्मकादिञ्' (६।१।११७) इक्प्र० । बहुष्वस्त्रियाम्' (६।१।१२४) अब्लुप् । उदुम्बरान् भजति । 'बहुविषयेभ्यः' (६।३।४५) अक० अक वृद्धिः औ 'अवर्णेवर्णस्य' (७|४६८) अलुक् । प्रथमा सि 'सो रु' (२११७२)
1
1
स०र० ।
[ तैलखलकः ] तिलखलानां राष्ट्रस्य राजा, तिलखलस्य राज्ञोऽपत्यं वा = तैलखलि: । 'साल्वांश - प्रत्यग्रथ०' (६।१।११७) इञ्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४ ) इञ्लुप् । तिलखलान् भजति तैलखलकः । ‘बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक वृद्धिः ऐ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् प्रथमा सि । सो रु' (२२११७२)
=
स०र० ।
[ कौरवकः, कौरव: ] कुरु कुरोरपत्यं कुरूणां राष्ट्रस्य राजा कौरव्यः 'दु-नादि०' (६|१|११८) ज्यप्र० → य वृद्धिः औ 'अस्वयम्भुवोऽब्' (७४।७०) अव् । कौरव्यं भजति इत्यनेन अकञ्प्र० । अथवा 'कुरु-युगन्धराद् वा (६।३१५३) अकञ्प्र० अक वृद्धिः औ
मनुष्यवाचिनः 'कच्छादेर्नृ नृस्थे' (६|३|५५)
अस्वयम्भुवोऽव्'
(७४७०) अव् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [298]