________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[गौरग्रीवीयम् ] गौरा ( री) ग्रीवा यस्य सः = गौरग्रीवः । 'गोश्चान्ते० ' (२२४२९६) ह्रस्वः । गौरग्रीवस्यापत्यं गौरग्रीवि(:) । ‘अत इञ्' (६।१।३१ ) इञ्प्र० → इ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । गौरग्रीवेरागतं गौरग्रीवीयम् । ‘रैवतिकादेरीय:' (६।३।१७० ) ईयवत् अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् ।
२६८
[ कौपिञ्जलम् ] कुपिञ्जलस्यापत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४६८) अलुक् कौपिञ्जलम् । अनेन अणूप्र० 'अवर्णेवर्णस्य' (७I४६८) अलुक् सि अम् ।
कौपिञ्जलादागतं
अ ।
[ नृहेतुभ्यः ] ना च हेतवश्च = नृहेतवस्तेभ्यः ।
[ रूप्यमयटौ ] रूप्यश्च मयट् च =
रूप्यमयी ।
[वा ] वा प्रथमा सि ।
हेतुः कारणम् । नृग्रहणमहेत्वर्थम् ।
[ देवदत्तरूप्यम्, देवदत्तमयम्, दैवदत्तम् ] देवदत्तादागतं मयट्प्र० वृद्धिः ऐ । 'अवर्णैवर्णस्य' (७|४|६८) अलुक् । अपादाने पञ्चमी ।
[ हास्तिपदम् ] हस्तिपादस्यापत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७१४२६८) अलुक् । 'कौपिञ्जल हास्तिपदादण्' ( ६ | ३ | १७१ ) इत्यादि निर्देशात् पददेशः । हास्तिपदादागतं = हास्तिपदम् । अनेन अण्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ॥छ||
नृ-हेतुभ्यो रूप्य - मयटौ वा || ६|३|१५६ ॥
=
देवदत्तरूप्यम्, देवदत्तमयम् । अनेन रूप्य - मय । सि अम् । एवम् दैवदत्तम् । 'तत आगते' (६|३|१४९) अण्प्र० अ वृद्धिः स्वरे० ' ( ७४१)
I
=
=
= → ।
हेतु -[ समरूप्यम्, सममयम्, समीयम् ] समादागतं समरूप्यम्, सममवम् । अनेन रूप्य मयट्प्र० मय । सि-अम् । पक्षे- 'गहादिभ्यः (६२३२६३) ईयप्र० 'अवर्णेवर्णस्य' (७।४।६८) अलुक् सि अम् ।
I
=
=
=
[विषमरूप्यम्, विषममयम्, विषमीयम् ] विषमादागतं विषमरूप्यम्, विषममयम् । अनेन रूप्य मयट्प्र० → मय । सि-अम् । पक्षे-'गहादिभ्यः' (६।३।६३ ) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
→ मय । सि
[ पापरूप्यम्, पापमयम्, पापीयम् ] पापादागतं पापरूप्यम्, पापमयम् । अनेन रूप्य मयट्प्र० अम् । पक्षे 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य'
(७२४।६८) अलुक् । सि-अम् ।
=
यदा समत्वमृणं तदा 'ऋणाद्धेतोः' (२२२॥७६) अथ गुणवाचकस्तदा 'गुणादस्त्रियां नवा (२२७७ ) इत्याभ्यां यथासंभवं अत्र हेतौ पञ्चमी ।
[जिनदत्तमयी ] जिनदत्तादागता
जिनदत्तमयी । अनेन मयट्प्र० मय । 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[ सममयी ] समादागता = सममयी । अनेन मयट्प्र० मय । 'अणञेयेकण्०' (२।४।२० ङी । 'अस्य यां लुक्' (२२४।८६) अलुक् ।
बहुवचनं स्वरूपव्युदासार्थम् ॥छ ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [268]