________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ वासन्त्यः कुन्दलता: ] वसन्त वसन्ते पुष्यन्ति = वासन्त्यः । ‘भर्तु-सन्ध्या०' (६।३।८९) अण्प्र० अ । 'वृद्धि: स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणञेयेकण्०' (२|४|२०) ङी । 'अस्य यां लुक्' (२२४१८६) अलुक् प्र० जस्। कुन्दलता इत्यर्थः ।
२४८
[ग्रैष्यः पाटला ] ग्रीष्मे पुष्यन्ति = ग्रैष्यः 'भर्तु सन्ध्यादेरण्' (६ ३३८९) अण्प्र० अ वृद्धिः स्वरे० ' । → । (७|४|१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणवेकण्०' (२।४।२०) ङी 'अस्य छ्यां लुक' (२४८६) अलुक् । प्र० जस् । पाटलाः ।
[शारदाः शालयः ] शरद् शरदि पच्यन्ते = शारदाः । ‘भर्तु-सन्ध्यादेरण्' (६।३।८९) अण्प्र० अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ प्र० जस्। शालयः ।
=
[ शैशिरा मुद्गाः ] शिशिरे पच्यन्ते शैशिराः भर्तु सन्ध्यादेरण्' (६२३८९) अण्प्र० अ वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ 'अवर्णेवर्णस्य' (७४|६८) अलुक् प्र० जस्। मुद्गाः ॥छ ।
उप्ते || ६|३|११८ ॥
[ उप्ते ] उप्त सप्तमी ङि । [शारदा थवा ] शरद् स्वरे०' (७४१) वृद्धिः आ
शरदि उप्ता शारदाः । भर्तु सन्ध्यादेरण्' (६।३।८९) अण्प्र० अ वृद्धिः प्र० जस्। यवाः ।
[ हैमना: ] हेमन्ते उप्ताः = हैमना: । 'हेमन्ताद्वा तलुक् च (६।३।९१) अण्प्र० अ स्वरे०' (७४१) वृद्धिः ऐ प्र० जस् ।
[ ग्रैष्मा: ] ग्रीष्मे उप्ताः = ग्रैष्माः । भर्तु सन्ध्यादेरण्' (६२३१८९) अण्प्र० अ 'वृद्धिः स्वरे०' (७४ार) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (GIVI६८) अलुक् । प्र० जस्
-
[ नैदाघा: ] निदाघे उप्ताः = नैदाघा: । ‘भर्तु-सन्ध्यादेरण्' (६।३।८९) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७४া१) वृद्धिः ऐ। 'अवर्णैवर्णस्य' (७४६८) अलुक् । प्र० जस्
=
तलुक् च वृद्धिः
आश्वयुज्या अकञ् || ६|३|११९ ॥
[ आश्वयुज्याः] आश्वयुजी पञ्चमी ङसि 'स्त्रीदूत: ' (११४३२९) ङसि० दास्० आस्० ।
[ अकञ्] अकञ् प्रथमा सि ।
[ आश्वयुजका माषाः ] अश्वयुज् । अश्विनीभिश्चन्द्रयुक्ताभिर्युक्ता या पौर्णमासी सा = आश्वयुजी 'चन्द्रयुक्तात् काले०' (६२६) अण्प्र० अ । वृद्धिः आ । 'अणञेयेकण्०' (२।४।२० ) ङी । अश्विनीपर्यायोऽश्वयुक्शब्दः । आश्वयुज्यां कौमुद्यामुप्ताः आश्वयुजकाः अनेन अकञ्प्र० अक 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । प्र० जस् ।
माषाः ||छ||
ग्रीष्म- वसन्ताद्वा ॥ ६।३।१२० ||
[ ग्रीष्मवसन्तात् ] ग्रीष्मश्च वसन्तश्च = ग्रीष्मवसन्तम्, तस्मात् ।
[ वा ] वा प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [248]