________________
२४२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अनुराधः, अनुराधः] अनु 'राधं संसिद्धौ' (१३०४) राध् । अनुराध्यन्ते अनुराधयन्ति वा = अनुराधा । 'भावाऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० । अनुराधाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = अनुराधा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । अनुराधासु जातः = अनुराधः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । 'ङ्यादेर्गौणस्या०' (२।४।९५) आप्निवृत्तिः । 'घञ्युपसर्गस्य बहुलम्' (३२८६) इति दीर्घत्वे अनूराधाः, तासु जातः = अनुराधः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण् । अनेन लुप् ।
[पुष्यः] पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि = पुष्यः । 'चन्द्रयुक्तात् काले०' (६।२६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । पुष्ये जातः = पुष्यः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[तिष्यः] तिष्येण चन्द्रयुक्तेन युक्तः कालोऽपि = तिष्यः । 'चन्द्रयुक्तात् काले०' (६।२६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । तिष्ये जातः = तिष्यः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।।
[सिध्यः] सिध्येन चन्द्रयुक्तेन युक्तः कालोऽपि = सिध्यः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । सिध्ये जातः = सिध्यः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[पुनर्वसुः ] पुनर्वसु पुंसि तथा च न्यासः । तिष्यश्च पुनर्वसू चेति अत्र चैकैव तारा विवक्षितेत्येकवचनान्तत्वम् । पुनर्वसुना चन्द्रयुक्तेन युक्तः कालोऽपि = पुनर्वसुः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । पुनर्वसौ जातः = पुनर्वसुः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[हस्तः] हस्तेन चन्द्रयुक्तेन युक्तः कालोऽपि = हस्तः । 'चन्द्रयुक्तात् काले०' (६।२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । हस्ते जातः = हस्तः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[विशाखः] विशाखया चन्द्रयुक्तया युक्तः कालोऽपि = विशाखा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । विशाखायां जातः = विशाखः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[स्वातिः ] स्वाति पुं-स्त्रीलिङ्गे वर्त्तते । स्वात्या स्वातिना वा चन्द्रयुक्तया युक्तः कालोऽपि = स्वातिः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । स्वातौ जातः = स्वातिः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० सर्वत्र ॥छ।।
चित्रा-रेवती-रोहिण्याः स्त्रियाम् ॥ ६।३।१०८ ॥
[चित्रारेवतीरोहिण्याः] चित्रा च रेवती च रोहिणी च = चित्रारेवतीरोहिणी, तस्याः = चित्रारेवतीरोहिण्याः । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् ।
[स्त्रियाम् ] स्त्री सप्तमी ङि । 'स्त्रियां ङितां वा०' (१।४।२८) ङि० → दाम्० → आम् । 'स्त्रियाः' (२।१।५४) इय् ।
[चित्रा माणविका] चित्रायां(त्रया) चन्द्रयुक्तया युक्तः कालोऽपि = चित्रा । 'चन्द्रयुक्तात् काले०' (६।२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । चित्रायां जाता = चित्रा । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । कुत्सिता माणवा = माणविका । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्र० । 'ङ्यादीदूतः के' (२।४।१०४) ह्रस्वः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्०' (२।४।१११) इ ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [242]