________________
२२२
।
=
[ वैणुकीयः ] वेणवोऽत्र सन्ति वेणुकः अश्यादेः कः' (६२२९४) कप्र० । वेणुके भवः = अनेन ईयण्प्र० → ईय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [वैत्रकीयः] वित्रयतीति वि (वे)त्रक: । 'णक-तृचौ' (५/११४८) णकप्र० लुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए वि(वे ) के भवः = वैश्कीयः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ औत्तरपदीयः ] उत्तरपदे भवः = औत्तरपदीयः । अनेन ईयण्प्र० औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
वैणुकीयः ।
[ औत्तरीयः ] उत्तरे भवः = औत्तरीयः । अनेन ईयण्प्र० → ईय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४६८) अलुक् ।
[ औत्तरकीय: ] उत्तरके भवः = औत्तरकीयः । अनेन ईयण्प्र० ईय। 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४१८) अलुक् ।
[प्रास्थीयः] प्रस्थे भवः = प्रास्थीयः । अनेन ईयण्प्र० ईय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४६८) अलुक् ।
[प्रास्थकीयः ] प्रस्थ 'कै शब्दे' (३६) कै। 'आत् सन्ध्यक्षरस्य' (४२१) का प्रस्थं कायति = प्रस्थकः । 'आतो डोऽहवा - वा-मः' (५/१/७६) डप्र० अ । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । प्रस्थस्य तुल्यः = प्रस्थकः । तस्य तुल्ये कः संज्ञा-प्रतिकृत्यो:' ( ७|१|१०८) कप्र० । प्रस्थके भवः = प्रास्थकीयः । अनेन ईयण्प्र० → ईय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
अक । 'णेरनिटि' (४।३।८३) णिग् - अनेन ईयण्प्र० ई । 'वृद्धिः → ईय ।
=
[ माध्यमकीयः ] मध्यम एव = मध्यमकः । 'यावादिभ्यः कः' (७७३|१५) कप्र० । मध्यमके भवः माध्यमकीयः । अनेन ईयण्प्र० ईय। 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ वा ] वा प्रथमा सि ।
ईय। 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः
[ माध्यमिकीयः ] मध्यममत्रास्ति = मध्यमिकः । ' अतोऽनेकस्वरात्' (७२२६) इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । मध्यमिकायां भवः = माध्यमिकीयः । अनेन ईयण्प्र० ईय। 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् ।
[ युष्मदस्मदः ] युष्मच्च अस्मच्च =
[ अञीनञौ ] अञ् च ईनञ् च =
[ नैपुणकीयः ] निपुण एव = निपुणकः । यावादिभ्यः कः' (७३|१५) कप्र० । निपुणके भवः = नैपुणकीयः । अनेन ईयणप्र० ईय। 'वृद्धिः स्वरे०' (७४१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७|४६८) अलुक् । प्रथमा सि । 'सो रुः' (२|१|७२) स०र० सर्वत्र ॥छ ||
वा युष्मदस्मदोऽजीन
युष्माका - ऽस्माकं चास्यैकत्वे तु तवक-ममकम् ॥ ६॥३६७ ||
युष्मदस्मद्, तस्मात् ।
अमीन
[ युष्माकाऽस्माकम् ] युष्माकक्ष अस्माकक्ष
[च] च प्रथमा सि ।
प्रथमा औ युष्माकाऽस्माकम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [222]