________________
२०८
[ शौणप्रस्थकः ] शोणे प्रतिष्ठते शोणप्रस्थ: । ' स्थापा स्नात्रः कः' (५११११४२) कप्र० पुसि० ' (४।३।९४) आलुक् । शोणप्रस्थो देवताऽस्य सः = शौणप्रस्थ: । 'देवता' (६।२।१०१) अण्प्र० औ। 'अवर्णेवर्णस्य' (७७४६८) अलोपः । शौणप्रस्थे भवः = शौणप्रस्थकः । अनेन अकञ्प्र०
=
=
[क्षाञ्जीप्रस्थकः ] क्षञ्जस्यापत्यं क्षाज्जी 'अत इन्' (६।१।३१) इन्प्र० इ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'इञ इत: ' (२|४|७१ ) ङी । क्षायाः प्रस्थः = क्षाञ्जीप्रस्थ: भवः = क्षाज्नीप्रस्थकः अनेन अकञ्प्र० अक
वृद्धिः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
अ 'इवेत् अ । वृद्धिः
[ बाणप्रस्थकः ] बाणे प्रतिष्ठते = वाणप्रस्थ: । 'स्था पा० आलुक् । बाणप्रस्थे भवः = बाणप्रस्थकः । अनेन अकञ्प्र०
=
[ वातानुप्रस्थकः ] वातमनुलक्षीकृत्य प्रतिष्ठते वातानुप्रस्थ: । 'स्था - पा०' (५/१/४२) कप्र० अ । 'इडेत् पुसि० ' (४।३।९४) आलुक् । वातानुप्रस्थे भवः = वातानुप्रस्थकः । अनेन अकञ्प्र० अक । वृद्धिः । ‘अवर्णेवर्णस्य’ (७१४६८) अलुक् ।
पुरान्त [ नान्दीपुरकः ] नान्द्याः पुरं नान्दीपुरम् । नान्दीपुरे भवः = -
=
अक ।
वान्त - [पैलुवहक: ] कृत्तस्याऽदूरभवो ग्रामः पैलुवहः 'निवासा ऽदूरभव०' (६ २०६९) अण्प्र० ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पैलुवहे भवः = पैलुवहकः । अनेन अकञ्प्र० (७|४|६८) अलुक् ।
अक
=
(५/१/१४२) कप्र० अ 'इडेत् पुसि० (४।३।१४) अक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । नान्दीपुरकः ।
=
[ कौक्कुटीवहक: ] कुक्कुटी (टा:) अत्र सन्ति कौक्कुटी 'तदत्राऽस्ति' (६२/७०) अण्प्र० ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२|४|२० ) ङी । 'अस्य ङ्यां लुक्' कौकुट्या वह कौकुटीवहः, तत्र भवः कौकुटीवहरूः अनेन अकञ्प्र० अक । । ।
वृद्धिः आ ।
। क्षाञ्जीप्रस्थे
[फाल्गुनीवहकः] फल्गुनीभिचन्द्रयुक्ताभिर्युक्तः कालोऽपि = फल्गुनी । 'चन्द्रयुक्तात् काले' (६ २६) अण्प्र० “लुप् त्वप्रयुक्ते” अण्लुप् । 'यादेर्गौणस्याक्विप० ' (२।४।९५ ) ङीनिवृत्तिः । पुनः 'गौरादिभ्यो ० ' (२|४|१९) ङी । फल्गुन्योजात इति फल्गुन्याष्ट:' ( ६ ३ १०६) इति प्राप्तौ मतान्तरेण भर्तु सन्ध्यादेरण्' (६।३।८९) अण् । 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् ।
यद्वा फल्गुनस्य निवासः । 'निवासा - ऽदूरभव०' ( ६ २२६९) अण्प्र० अ । वृद्धिः आ । 'अवर्णेवर्णस्य’ (७|४|६८) अलोप: । 'अणञेयेकण्०' (२।४।२० ) ङी । फाल्गुन्या वहः = फाल्गुनीवहः, तत्र भवः = फाल्गुनीवहकः । अनेन अकञ्प्र० अक 'अवर्णेवर्णस्य' (७२४।६८) अलोपः ।
अ वृद्धिः अवर्णेवर्णस्य'
=
अ वृद्धिः औ । (२२४८६) अलुक् ।
[ कौकुचीवहकः ] कुत्सितौ कुचौ यस्याः सा = कुकुची । 'असहनञ्०' (२।४।३८) ङी । 'वहीं प्रापणे' (९९६) वह कुकुचीं वहति - कुकुचीवहः । अच्प्र० । कुकुचीवहेन निवृत्तः कौकुचीवहः । 'तेन निवृत्ते च' (६।२७१) अण्प्र० अ वृद्धिः औ 'अवर्णैवर्णस्य' (७|४२६८) अलुक् । तत्र भवः = I कौकुचीवहकः । अनेन अकञ्प्र० →
=
अक ।
योपान्त्य- [ साङ्काश्यकः ] सङ्काशेन निवृत्तं = साङ्काश्यम् । 'सुपन्थ्यादेर्व्यः' (६।२।८४ ) ञ्यप्र०य । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । साङ्काश्ये भवः साङ्काश्यकः अनेन अकञ्प्र० । = । । (७|४|६८) अलुक् ।
अक 'अवर्णेवर्णस्य'
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [208]