________________
॥ अर्हम् ॥
॥ अथ षष्ठाध्यायस्य तृतीयः पादः ॥
शेषे || ६|३|१ ||
[शेषे] शेष सप्तमी ङि ।
कृतादिषु इत्यादि कोऽर्थः । तत्र कृत - लब्ध- क्रीत - सम्भूतादिषु' (६।३।९४) 'नद्यादेरेयण्' (६।३।२) इति 'संस्कृते भक्ष्ये' (६।२।१४०) इत्यनन्तरेणार्थेन कृतार्थं मा भूदित्यर्थः ॥ छ||
नद्यादेरेयण् || ६|३|२ ||
[ नद्यादेः ] नदी आदिर्यस्य सः = नद्यादिस्तस्मात् ।
[ एयण् ] एयण् प्रथमा सि
=
[नादेयः ] नद्यां जातो भवो वा नादेयः अनेन एयण्प्र० नादेयः । अनेन एयण्प्र० एय । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८ ) ईलुक्
।
=
।
[माहेयः ] मह्यां जातो भवो वा माहेयः । अनेन एयण्प्र० एय वृद्धिः स्वरेष्वादणिति०' (७७४१) वृद्धिः आ। 'अवर्णैवर्णस्य' (७४६८) इलुक् ।
=
→ ।
[ वानेयः ] वने जातो भवो वा वानेयः । अनेन एयण्प्र० एय वृद्धिः स्वरेष्वादेर्डिगति०' (७४१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ वन्यः ] वने साधुः = वन्यः 'तत्र साधी' (अ११५) यप्र० । 'अवर्णेवर्णस्य' (७I४I६८) अलुक् ।
[नादिकम् ] नदीनां समूहः नादिकम् । 'कवचि-हस्त्यचित्ताच्चेकण' (६।२।१४ ) इकण्प्र० इक वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ 'अवर्णेवर्णस्य ( ७४६८ ) ईलोपः । सि अम् ।
[ कौशाम्बी ] कुशेन अम्बोऽम्बनं यस्य सः = कुशाम्ब: । कुशाम्बेन निवृत्ता कौशाम्बी।
[ वनवासी] वनं वासयतीति वनवासी । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ 'परनिटि' (४|३|८३) णिच्लोपः । ‘अणञेयेकण्० ' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक् ||||
राष्ट्रादियः || ६|३|३ ||
=
[ राष्ट्रात् ] राष्ट्र पञ्चमी ङसि ।
=
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [186]