________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
[ नैरुक्तः ] निरुक्तं वेत्त्यधीते वा = 'अवर्णवर्णस्य' (४६८) अलुक् ॥खा
[ न्यायादेः ] न्याय आदिर्यस्य सः
न्यायादेरिकण् || ६|२११८ ॥
न्यायादिः तस्मात् ।
[ इकण् ] इकण् प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् ।
I
[ नैयायिकः ] 'णीं प्रापणे' (८८४) णी । 'पाठे धात्वादे० ' (२।३।९७) नी । नीयते - निश्चयेन ज्ञायते । 'न्यायाऽऽवाया ०' (५।३।१३४ ) घवन्तनिपातः । न्यायं वेत्त्यधीते वा - नैयायिकः । अनेन इकण्प्र० इक । 'लोकात्' (११११३) न् पाठठ विश्लेषियइ । 'ब्वः पदान्तात् प्रागदौत्' (७|४|५) ऐकारुः । प्रथमा सि । 'सो रु' (२२१७२)
स०र० ।
नैरुक्त: । अनेन ‘प्राग् जितादण्' (६।१।१३) अण्प्र० अ । 'वृद्धिः ऐ ।
=
"
=
[ नैयासिकः] 'असूच् क्षेपणे' (१२२१) अस्, निपूर्व० । नितरां अस्यन्ते - क्षिप्यन्ते अर्था अत्रेति न्यासः । 'व्यञ्जनाद् घञ्' (५|३|१३२) घञ्प्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । न्यासं वेत्त्यधीते वा = नैयासिकः । अनेन इकण्प्र० इक 'लोकात् ' (११११३) न् पाठठ विश्लेषियइ । 'ब्वः पदान्तात्०' (७४५) ऐकारुः । प्रथमा सि । सो रु' (२२१।७२) स०र० ।
[पद ] 'पदणि गती' (१९३२) पद् । 'चुरादिभ्यो णिच् ( ३।४।१७) णिच्प्र० । पदे-पद्यते = पदः | 'युवर्ण-वृदु-वश-रण- गमृद्-ग्रहः' (५।३।२८) अल्प्र० अ णेरनिटि (४२३२८३) णिलोपः ।
आयुर्वेद: । 'व्यज्जनाद् घञ्' (५|३|१३२)
[ आयुर्वेद ] आयुस् 'विदक् ज्ञाने' (१०९९) विद्। आयुर्विद्यतेऽनेन
घञ्प्र०
अ लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[ द्विपदा ] द्वौ पादौ यस्याः सा = द्विपदा । ऋचि पाद: पात्पदे' (२।४।१७) इत्यनेन आबन्तो निपात्यते ।
।
।
[ आथर्वण] अथर्वन् मण्ड्यते । अथर्वाणं विदन्ति आथर्वणिक्ः 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० । वृद्धिः । आधर्वणिकानामाम्नायः आथर्वणः । 'आथर्वणिकादणिकलुक् च' (६।३।१६७) अण्प्र० - इकलुक् च । यद्वा अथर्वत् (न्) अथर्वणा वसिष्ठेन कृत इति आब् (?) कृते अप्प्र० अ वृद्धि र पूवर्णानो ० ' (२२३६३) न० → ण० । आथर्वणो वेद एव ||छ ||
पद-कल्प- लक्षणान्त- क्रत्वाख्याना ऽऽख्यायिकात् ॥ ६२।११९ ॥
=
[पदकल्पलक्षणान्तक्रत्वाख्यानाऽऽख्यायिकात्] पदं च कल्पच लक्षणं च पदकल्पलक्षणानि तानि अन्ते यस्य सः = पदकल्पलक्षणान्तः, स च क्रतुश्च आख्यानं च आख्यायिका च = पदकल्पलक्षणान्तक्रत्वाख्यानाऽऽख्यायिकम्, तस्मात् । 'क्लीबे' (२४९७) स्वत्वम् ।
१६९
=
=
[पौर्वपदिकः ] पूर्व च तत् पदं च पूर्वपदम् । पूर्वपदं वेत्यधीते वा =
इक वृद्धिः औ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
पौर्वपदिकः । अनेन इकण्प्र० →
=
[ औत्तरपदिकः ] उत्तरं च तत् पदं च उत्तरपदम् । उत्तरपदं वेत्यधीते वा = → इक वृद्धिः औ 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
I
औत्तरपदिकः । अनेन इकण्प्र०
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [169]