________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
[ औमकम्, औमम् ] उमा स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृक्षेभ्यो० (६२।३१) अण्प्र० आलुक् ।
-
अक । 'वृद्धिः
अतसी तस्या विकारोऽवयवो वा = औमकम् । अनेन अकञ्प्र० वृ० औ । 'अवर्णेवर्णस्य' (७|४|६८) आलोपः । एवम् - औमम् । 'प्राण्यौषधिअ वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृ० औ 'अवर्णेवर्णस्य' (७७४६८)
I
और्णकम् और्णः कम्बलः ] ऊर्णाया विकार: और्णकम् । अनेन अकञ्प्र० अक वृद्धिः स्वरे० ' (७।४।१) वृ० औ । एवम् और्ण: । 'विकारे' (६।२।३०) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० औ। 'अवर्णेवर्णस्य' (७४६८) आलुक् ॥
=
एण्या एयञ् || ६ २३८ ॥
[ एण्याः] एणी पञ्चमी ङसि । 'स्त्रीदूत : ' (१।४।२९) ङसि० [ एवञ्] एयञ् प्रथमा सि ।
'प्राण्यौषधि - वृक्ष०' (६।२।३१ ) इत्यादिना अणोऽपवादः ।
एयप्र०
[ ऐणेयं मांसम् ऐणेयी जङ्घा] एणी एण्या विकारोऽवयवो वा = ऐणेयं मांसम्, ऐणेयी जङ्घा । अनेन एय वृद्धिः ऐ 'अवर्णेवर्णस्य' (७१४२६८ ) ईलुक् सि अम् । 'अणयेयेकण्०' (२२४२०) ङी । स्त्रीलिङ्गनिर्देशात् पुल्लिङ्गादणेव
--
[ ऐणं मांसम्, ऐणी जङ्घा ] एणस्य विकारोऽवयवो वा = ऐणं मांसम्, ऐणी जङ्घा । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । 'अणञेयेकण्-नञ्०' (२४२०) ङी खा
कौशेयम् || ६|२|३९ ॥
[ परशव्यात्] परशव्य पञ्चमी ङसि ।
१२७
दास्० आस्० ।
[ कौशेयम् ] कौशेय सि-अम् ।
[ कौशेयं वस्त्रं सूत्रं वा ] कोशस्य विकारः = कौशेयम् । अनेन एयञ्प्र० एय । वृद्धिः औ । 'अवर्णेवर्णस्य’ (७१४/६८) अलुक् । दुकूलं वस्त्रं तस्य सूत्रं च ।
निपातनं रूढ्यर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न भवति ॥ छ
परशव्याद् यलुक् च ॥ ६२२४० ॥
[ यलुक् ] यस्य लुक् = यलुक्। प्रथमा सि ।
[च] च प्रथमा सि ।
=
[पारशवम् ] पर 'श्रुंट् श्रवणे' (१२९६) श्रु । ('शृश् हिंसायाम् ' (१५३१) शृ ) । परान् शृणाति परशवि (शुः) । 'पराभ्यां श् खनिभ्यां डित्' (उणा० ७४२) डिद् उप्र० । परशवे इदं = परशव्यम्। 'उवर्ण युगादेर्य:' (७|१|३०) यप्र० । 'अस्वयम्भुवोऽब्' (७४७०) अव् परशव्यस्यावसो विकार: सस्वरो
पारशवम् । अनेन अण्प्र० अ
यलोपश्च । वृद्धिः । सि-अम् ।
5 हैमप्रकाश
और्णकः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [127]