________________
षष्ठाध्यायस्य प्रथमः पादः ॥
१०५
[मागधः पिता-पुत्रः] मगधस्यापत्यं = मागधः । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । मागधस्यापत्यं युवा = मागधः । 'अत इब्' (६।१।३१) इप्र० । अनेन इञ्लुप् ।
[कालिङ्गः पिता-पुत्रः] कलिङ्गस्यापत्यं वृद्धं = कालिङ्गः । 'पुरु-मगध-कलिङ्ग-सूरमस०' (६।१।११६) अण्प्र० । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४८) अलुक् । कालिङ्गस्यापत्यं युवा = कालिङ्गः । 'अत इञ्' (६।१।३१) इप्र० । अनेन इब्लुप् ।
[सौरमसः पिता-पुत्रः] सूरमसस्यापत्यं वृद्धं = सौरमसः । 'पुरु-मगध-कलिङ्ग-सूरमस०' (६।१।११६) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । सौरमसस्यापत्यं युवा = सौरमसः । 'अत इञ्' (६।१।३१) इप्र० । अनेन इञ्लुप् ।
[नाकुलः पिता-पुत्रः] नकुलस्यापत्यं वृद्धं = नाकुलः । कुरुत्वात् 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णवर्णस्य' (७४।६८) अलुक् । नाकुलस्यापत्यं युवा = नाकुलः । 'अत इञ्' (६।१।३१) इप्र० । अनेन इब्लुप् ।
[साहदेवः पिता-पुत्रः] नकुलेन (सह) दीव्यतीति = सहदेवः । 'अच्' (५।१।४९) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'सहदेवस्यापत्यं वृद्धं = साहदेवः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । साहदेवस्यापत्यं युवा । 'अत इब्' (६।१।३१) इप्र० । अनेन इब्लुप् ।
[वासुदेवः पिता-पुत्रः] वसुदेवस्यापत्यं वृद्धं = वासुदेवः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वासुदेवस्यापत्यं युवा । 'अत इब्' (६।१।३१) इप्र० । अनेन इञ्लुप् । पुत्र प्रथमा सि ।
[आनिरुद्धः पिता-पुत्रः] अनिरुद्धस्यापत्यं वृद्धम् = आनिरुद्धः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । आनिरुद्धस्यापत्यं युवा । 'अत इब्' (६।१।३१) इप्र० । अनेन इञ्लुप् । पुत्र प्रथमा सि ।
[रान्ध्रसः पिता-पुत्रः] रन्ध्रसस्यापत्यं वृद्धं = रान्ध्रसः । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । रान्ध्रसस्यापत्यं युवा पुत्रः = रान्ध्रसः । 'अत इञ्' (६।१।३१) इप्र० । अनेन इब्लुप् ।
[श्वाफल्कः पिता-पुत्रः] श्वफल्कस्यापत्यं = श्वाफल्कः । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । श्वाफल्कस्यापत्यं = श्वाफल्कः पुत्रः । 'अत इञ्' (६।।३१) इप्र० । अनेन इञ्लुप् ।
[भाण्डिजतिः पिता-पुत्रः] भण्ड । भण्डस्यापत्यं = भाण्डिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । नुर्जातेः' (२।४।७२) ङी । अण (२५९) रण (२६०) - वण (२६१) - व्रण (२६२) - बण (२६३) - 'भण शब्दे' (२६४) भण् । भणति यत् किञ्चित् = भण्डम्(ण्डः) । 'पञ्चमात् डः' (उणा० १६८) डप्र० । भण्डस्य भार्या = भण्डी । 'धवाद् योगादपालकान्तात्' (२।४/५९) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । भण्ड्या इव जो यस्य सः । भाण्ड्या इव जो यस्य सः । 卐 हैमप्रकाशे - भाण्डिजाड्यिः ।