________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
=
भाण्डीजङ्घस्यापत्यं वृद्धं = भाण्डीजङ्घिः 'अत इन्' (६।१।३१) इज्प्र० इ वृद्धिः भाण्डीरपत्यं युवा भाण्डिजङ्घिः । 'यञिञः' (६।११५४) आयनण्प्र० । अनेन आयनण्लुप् ।
१०६
=
।
[ कार्णखारि पिता-पुत्रः ] खरस्येदं खारं ध्वन्यादिः । कर्णे खारं यस्य सः (११३५) ऋ । कर्णखमियति कर्णखारः । द्वारशृङ्गारे निपातः । कर्णखारस्यापत्यं (६।१।३१ ) इञ्प्र० । वृद्धिः 'अवर्णेवर्णस्य' (७|४|६८) अलुक् (६।१।५४) आयनण्प्र० । अनेन आयनण्लुप् । पुत्र प्रथमा सि ।
=
[ श्वशुर्यः पिता-पुत्रः ] श्वशुरस्यापत्यं (७|४|६८) अलुक् । श्वशुर्यस्यापत्यं युवा
=
=
कर्णस्य खम् । 'ऋक् गतौ'
कार्णखारिः । अत इज्
कार्णखारेरपत्यं कार्णखारिः । ' यञिञः '
=
वृद्धं श्वशुर्यः । श्वशुराद् य:' ( ६।११९१) यप्र० । 'अवर्णेवर्णस्य' श्वशुर्य: । 'अत इञ्' (६।१।३१) इञ्प्र० । अनेन इञ्लुप् ।
[ कुलीनः पिता-पुत्रः ] कुलस्यापत्यं वृद्धम् । 'कुलादीन: ' ( ६।१।९६) ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । कुलीनस्यापत्यं युवा कुलीनः । अत इन्' (६।१।३१) इञ्प्र० । अनेन इञ्लुप् ।
।
=
=
=
[ गार्ग्य: पिता, गार्ग्यायणः पुत्रः ] गर्गस्यापत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र० → य । 'वृद्धिः स्वरेष्वादणिति तद्धिते' (७४१) वृ० आ 'अवर्णेवर्णस्य' (७४|६८) अलुक् गार्ग्यस्यापत्यं युवा = गार्ग्यायणः । 'यञित्र:' ( ६ ११५४) आयनण्प्र० आयन। 'अवर्णेवर्णस्य' (७७४/६८) अलुक् ॥
पैलादेः || ६|१|१४२ ॥
[ पैलादेः ] पैल आदिर्यस्य सः = पैलादिः तस्मात् ।
[पैल: पिता-पुत्रः ] पीलाया अपत्यं पैल पीला साल्वा मण्डूकाद् वा' (६ १२६८) अप्र० अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ। 'अवर्णेवर्णस्य' (७४६८) आलुक्। पैलस्यापत्यं युवा । 'द्विस्वरादण:' (६|१|१०९) आयनिञ्प्र० । अनेन आयनिञ्लुप् । पुत्र प्रथमा सि ।
=
[ शालङ्किः पिता-पुत्रः ] शलङ्कु । शलङ्कोरपत्यं शालङ्किः । ‘शालङ्क्यौदि - षाडि - वाड्वलि' (६।१।३७) शालङ्किनिपातः । शालङ्केरपत्यं युवा पुत्रः = शालङ्किः । 'यत्रिज:' ( ६ ११५४) आयनण्प्र० । अनेन आयनण्लुप् । ।
[ औदन्यि ] उदकमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३ ) क्यन्प्र०य । 'क्षुत् - तृड् गर्द्धेऽशनायोदन्यधनायम्' (४|३|११३) उदक० उदन्यनिपातः । उदन्यतीति । 'अच्' (५१११४९) अच्प्र० अ 'अत:' (४१३४८२) अलोपः । 'आत्' (२२४|१८) आप्प्र० आ उदन्याया भाव औदन्यि 'वाह्वादिभ्यो गोत्रे' (६।१।३२) इज्प्र० । = । → इ 'वृद्धिः स्वरेष्वादणिति०' (७७४।१) वृ० औ 'अवर्णेवर्णस्य' (७४ ६८) आलुक् उदन्यशब्दः पुल्लिङ्गः तदा सत्यपि तिकादित्वे अपवादविषये क्वचिदुत्सर्गोऽपीति इञेव ।
=
[ औज्जिहानि ] 'ओहां गतौ (११३६) हा उत्पूर्व० उज्जिहीते उज्जिहानः 'शज्ञानशावेष्यति तु सस्यौ' । । (५/२/२०) आनश्प्र० आन 'हवः शिति' (४|१११२) "हा"ह्निः । 'हस्व:' ( ४|१|३९) ह्रस्वः । पृ-भृ-मा-हाङामि:' (४।१।५८) इत्यादिना इकारः । 'ग- होर्ज:' ( ४|१|४०) ह० ज० । उज्जिहानस्यापत्यम् : औज्जिहानि: । 'अत इञ् ' (६।१।३१) इन्प्र० वृ० औ 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
=
I
।
।
[ औज्जहानि ] 'ओहांक् त्यागे' (१९३१) हा उत्पूर्व० उज्जहाति = उज्जहानः 'वयः-शक्ति-शीले' (५/२/२४) ज्ञानप्र० आन 'हवः शिति' (४।१।१२) "हा" द्विः । 'ह्रस्वः' (४|११३९) ह्रस्वः । 'ग होर्ज:' (४११४०) ह० ज० । उज्जहानस्यापत्यम् = औज्जहानिः । 'अत इञ्' (६ ११३१) इञ्प्र० इ वृ० औ 'अवर्णेवर्णस्य (७|४|६८)
|
अलुक् ।
इति पैलादिगणः ॥