________________
१७० ]
पञ्चमो वग्गो
६९
तस्स णं रेवयगस्स पव्वयस्स अदूरसामन्ते एत्थ णं नन्दणवणे नामं उज्जाणे होत्था सव्वोउयपुप्फ' जाव दरिसणिजे ॥ १६७ ॥
तत्थ णं नन्दणवणे उज्जाणे सुरप्पियस्स जक्खस्स जक्खाययणे होत्था चिराईए जाव बहुजणो आगम्म अच्छे सुरप्पियं जक्खाययणं ।। १६८ ।।
से णं सुरप्पिए जक्खाययणे एगेणं महया वणसण्डेणं सव्वओ समन्ता संपरिक्खित्ते जहा पुण्णभद्दे जाव सिलाचट्टए ॥ १६९ ॥
तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया होत्था जाव पसासमाणे विहरइ । से णं तत्थ समुहविजयपामोक्खाणं दण्डं दसाराणं, बलदेवपामोक्खाणं पञ्चण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्डं राईसाहस्सीणं, पज्जुण्णपामोक्खाणं अजुट्ठाणं कुमारकोडीणं, सम्बपामोक्खाणं सट्ठीर दुद्दन्तसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसण्डं देवी साहस्सीणं, अणङ्गसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अन्नेसिं च बहूणं राईसर जाव 'सत्थवाहप्प. भिईणं वेयड्डगिरिसागरमेरागस्स दाहिणड्डूभरहस्त आहेवचं जाव विहरइ ॥ १७० ॥
तत्थ णं बारवईए नयरीए बलदेवे नामं राया होत्या, महया जाव रज्जं पसासेमाणे विहरइ । तस्स णं बलदेवस्स रनो रेवई नामं देवी होत्था, सोमाला जाव विहरइ । तए णं सा रेवई देवी अन्ना कयाइ तंसि तारिसगंसि सयणिज्जंसि जाव सीहं सुमिणे पासित्ताणं..., एवं सुमिणदंसणपरिकहणं,