SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु [१७१ कलाओ जहा महाबलस्स, पन्नासओ दाओ, पन्नासरायकन्नगाणं एगदिवसेणं पाणिग्गहणं... नवरं निसढे नामं, जाव उप्पि पासायं विहरइ ॥ १७१ ॥ ७० तेणं कालेणं २ अरहा अरिट्ठणेमी आइगरे दस धणूइं .... वण्णओ, जाव समोसरिए । परिसा निग्गया ॥ १७२ ॥ तए णं से कण्हे वासुदेवे इमीसे कहाए लट्ठे समाणे हट्टतुट्ठे कोडुम्बियपुरिसे सहावेइ, २ एवं वयासी" खिप्पामेव, देवाणुप्पिया, सभाए सुहम्माए सामुदाणियं भेरिं तालेहि" । तर णं से कोडुम्बियपुरिसे जाव पडिसुणित्ता जेणेव सभाए सुहम्माए सामुदाणिया भेरी, तेणेव उवागच्छइ । २ तं सामुदाणियं भेरिं महया २ सद्देणं तालेइ. ॥ १७३ ॥ - तपणं तीसे सामुदाणियाए भेरीए महया २ सद्देणं तालि याए समाणीए समुहविजयपामोक्खा दसारा, देवीओ भाणियव्वाओ, जाव अणङ्गसेणापामोक्खा अणेगा गणिया-सहस्सा अन्ने य बहवे राईसर जाव 'सत्थवाहप्पभिईओ व्हाया जाव 'पायच्छित्ता सव्वालंकारविभूसिया जहाविभवइड्डीसक्कारसमुदपणं अप्पेगइया हयगया जाव पुरिसवग्गुरापरिक्खित्ता जेणेव कण्हे वासुदेवे, तेणेव उवागच्छइ, २ करयल' कण्हं वासुदेवं जपणं विजएणं वद्धावन्ति ॥ ९७४ ॥ तए णं से कण्हे वासुदेवे कोडम्बियपुरिसे एवं वयासी"खिप्पामेव, भो देवाणुप्पिया, आभिसेक्क हत्थि कप्पेह हयगय - रहपवर " जाव पञ्चप्पिणन्ति । तए णं से कण्हे वासुदेवे मज्जणघरे जाव दुरूढे, अट्ठट्ठ मङ्गलगा, जहा कूणिए, सेयवरचामरेहि उद्धव्यमाणेहि २ समुहविजयपामोक्खेहिं दसहिं.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy