________________
५४]
पढमो वग्गो
२५ सभण्डं च गहाय चम्पाओ निक्खमइ, २ वेसालि अजगं जाव उवसंपजित्ताणं विहरइ । तए णं मए सेयणगस्स गन्धहत्थिस्स अट्ठारसवंकस्स अट्ठाए या पेसिया। ते य चडएण रन्ना इमेणं कारणेणं पडिसेहित्ता अदुत्तरं च णं ममं तच्चे दूए असक्कारिए असंमाणिए अवद्दारेणं निच्छुहावेइ । तं सेयं खलु, देवाणुप्पिया, अम्हं चेडगस्स रन्नो जत्तं गिहित्तए” । तए णं कालाईया दस कुमारा कृणियस्स रन्नो एयमटुं विणएणं पडिसुणेन्ति ॥५३॥
तए णं से कृणिए. राया कालाईए दस कुमारे एवं वयासी"गच्छहणं तुम्भे, देवाणुप्पिया, सएसु सएसु रजेसु; पत्तेयं पत्तेयं ण्हाया जाव पायच्छित्ता हत्थिखन्धवरगया पत्तेयं पत्तेयं तिहिं दन्तिसहस्सेहिं एवं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिमणुस्सकोडीहिंसद्धिसंपरिखुडा सव्विडीए जाव रवेणं सरहिन्तो २ नयरेहिन्तो पडिनिक्खमह, २ मर्म अन्तियं पाउब्भवह" । तए णं ते कालाईया दस कुमारा कूणियस्स रन्नो एयमढे सोच्चा सएसु सएसु रजेसु पत्तेयं २ण्हाया जाव तिहिं मणुस्सकोडीहिंसद्धिं संपरिखुडा सवि. ड्डीए जाव रवेणं सएहिन्तो २ नयरेहिन्तो पडिनिक्खमन्ति, २ जेणेव अङ्गा जणवए, जेणेव चम्पा नयरी, जेणेव कूणिए राया, तेणेव उवागया करयल° जाव वद्धावेन्ति ॥ ५४॥
तए णं से कूणिए राया कोडम्वियपुरिसे सहावेइ, २ एवं वयासी-" खिप्पामेव, भो देवाणुप्पिया, आभिसेक्कं हत्थिरयणं पडिकप्पेह, हयगयरहजोहचाउरङ्गिाणि सेणं संनाहेह, ममं एयमाणत्तियं पञ्चप्पिणह,” जाव पञ्चप्पिणन्ति । तए णं
१ जुद्धं; A जुत्तं.