________________
१. प्रार्थना
नमो अरिहंताणं । नमो सिद्धाणं। नमो आयरियाणं । नमो उवज्झायाणं। नमो लोए सव्व-साहूणं । एसो पंच-नमोक्कारो सव्व-पाव-प्पणासणो । मंगलाणं च सव्वेसिं पढम हवइ मंगलं ।।
मंगलं भगवान् वीरो , मंगलं गौतमः प्रभुः । मंगलं स्थूलिभद्राद्या , जैनधर्मोऽस्तु मंगलम् ।।
मंगलं भगवान् वीरो , मंगलं गौतमः प्रभुः । मंगलं कुन्दकुन्दार्यो , जैनधर्मोऽस्तु मंगलम् ।।
सर्व-मंगल-मांगल्यं , सर्व कल्याण-कारणम् । प्रधानं सर्व-धर्माणां , जैनं जयतु शासनम् ।।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
६
गुरुर्ब्रह्मा गुरुर्विष्णुः , गुरुर्देवो महेश्वरः । गुरु: साक्षात् परब्रह्म , तस्मै श्री गुरवे नमः ।।
७.
खामेमि सव्वे जीवा , सव्वे जीवा खमंतु मे । मित्ति मे सव्व-भूएस , वे मज्झ ण केणई ।।
ॐ शान्तिः शान्तिः शान्तिः ।।