SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६१. १४. ऋजः सूत्र नय २. ऋजु सून नय सामान्य के लक्षण समस्त अर्थ क्रिया हो सकती है, इसलिये यथार्थ में वही सत् है। नोट:-इस अभिप्राय का विशेष स्पष्टीकरण निम्न उद्धरण में प्ररूपित उदाहरण पर से भलीभांति हो सकता है। ५ घ. ६।१७१७ "अपूर्वास्त्रिकालविषयानतिशय वर्तमानकाल विषयमादत्ते यः स ऋजुसूत्रः। कोऽत्र वर्तमानकाल: ? आरम्भात्प्रभृत्या उपरमादेष वर्तमानकालः । एष चानेकप्रकारः, अर्थ व्यञ्जनपर्यायस्थिते रनेकविधत्वात् । तत्र तावच्छद्धर्जुसूत्रविषयः प्रदर्यतेपच्यमान. पक्व । पक्वस्तु स्यात्पच्यमान स्यादुपरतपाक इति । पच्यमान इति वर्तमान: पक्व इति अतीत., तयोरेकस्मिन्नवरोधो विरुद्ध इति चेन्न, पचनप्रारम्भप्रथमसमये पाकाशानिष्पत्तौ द्वितीयादिक्षणेषु प्रथम लक्षण इव पाकांशनिष्पत्त्यभावतः पाकस्य साकल्येनोत्पत्तरभावप्रसंगात् । एवं द्वितीयादिक्षणेष्वापि पाकनिष्पत्तिर्वक्तव्या' । ततः पच्यमान पक्व इति सिद्धम्, नान्यथा, समयस्य त्रैविध्यप्रसंगात् । स एवौदना पक्व: स्यात्पच्यमानः इति चोच्यते, सुविशद सुस्विन्नौदने पक्तुः पक्वाभिप्रायात् । तावन्मात्रक्रिया फलनिष्पत्त्युपरमोपेक्षया स एव पक्व ओदनः स्यादुपरतपाक इति कथ्यते । एवं क्रियमाणकृत-भुज्यमानभुक्तबध्यमानबद्ध-सिद्धयत् सिद्धादयो योज्याः । तथा यदैव धान्यानि मिमीते तदैव प्रस्थ , प्रतिष्ठान्त्यस्मिन्निति प्रस्थव्यपदेशात् । (क पा. ११८५।२३३ ॥३), रा० वा० ।१।३३।७।६७ ॥३), ___ अर्थ -जो तीनो काल विषयक अपूर्व पर्यायों को छोड़कर वर्तमान काल विषयक पर्याय को (पृयक स्वतंत्र सत्ता के रूप मे । ग्रहण करता है वह ऋजुसूत्र नय है ।
SR No.009942
Book TitleNay Darpan
Original Sutra AuthorN/A
AuthorJinendra Varni
PublisherPremkumari Smarak Jain Granthmala
Publication Year1972
Total Pages806
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy