________________
१८
१९
२०
२२
२४
भगवई सुत्त
माहिंदगदेवा णं भंते ! कओहिंतो उववज्जंति ?
गोयमा ! जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदेवाण वि भाणियव्वा, णवरंमाहिंदगदेवाणं ठिई साइरेगा भाणियव्वा सच्चेव । एवं बंभलोगदेवाण वि वत्तव्वया, णवरंबंभलोगट्ठिइं संवेहं च जाणेज्जा । एवं जाव सहस्सारो, णवरं-ठिनं संवेहं च जाणेज्जा । लंतगादीणं जहण्णकालट्ठिईयस्स तिरिक्खजोणियस्स तिसु वि गमएसु छप्पि लेस्साओ कायव्वाओ । संघयणाइं बंभलोग - लंतएसु पंच आदिल्लगाणि, महासुक्क- सहस्सारेसु चत्तारि, तिरिक्खजोणियाण वि मणुस्साण वि । सेसं तं चेव ।
आणयदेवा णं भंते! कओहिंतो उववज्जंति, पुच्छा? गोयमा! उववाओ जहा सहस्सारदेवाणं, णवरं- तिरिक्खजोणिया खोडेयव्वा जाव
पज्जत्त-संखेज्जवासाउय-सण्णिमणुस्से णं भंते ! जे भविए आणयदेवेसु उववज्जित्तए पुच्छा? गोयमा ! मणुस्साण य वत्तव्वया जहेव सहस्सारेसु उववज्जमाणाणं, णवरं-तिण्णि संघयणाणि, सेसं तहेव जाव अणुबंधो। भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाइं, उक्कोसेणं सत्त भवग्गहणाइं। कालादेसेणं जहण्णेणं अट्ठारस सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा । एवं सेसा वि अट्ठ गमगा भाणियव्वा णवरं-ठिझं संवेहं च जाणेज्जा, सेसं तं चेव । एवं जाव अच्चुयदेवा, णवरं ठिइं संवेहं च जाणेज्जा । चउसु वि संघयणा तिण्णि आणयादीसु । गेविज्जगदेवा णं भंते! कओहिंतो उववज्जंति, पुच्छा ? गोयमा ! एस चेव वत्तव्वया, णवरं- दो संघयणा । ठिझं संवेहं च जाणेज्जा ।
विजय-वेजयंत-जयंत-अपराजियदेवा णं भंते! कओहिंतो उववज्जंति, पुच्छा ?
गोयमा ! एस चेव वत्तव्वया णिरवसेसा जाव अणुबंधो त्ति, णवरं- पढमं संघयणं। सेसं तहेव। भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाई । कालादेसेणं जहण्णेणं एक्कतीसं सागरोवमाई दोहिं वासपुहुत्तेहिं अब्भहियाई, उक्कोसेणं छावट्ठि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । एवं सेसा वि अट्ठ गमगा भाणियव्वा, णवरं-ठिनं संवेहं च जाणेज्जा। मणुसे लद्धी णवसु वि सु वेज्जेसु उववज्जमाणस्स, णवरं पढमं संघयणं ।
सव्वट्ठसिद्धगदेवा णं भंते ! कओहिंतो उववज्जंति, पुच्छा ? गोयमा ! उववाओ जहेव विजयादीणं । जाव
से णं भंते ! केवड्यकालट्ठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं तेत्तीसं सागरोवमट्ठिईएसु, उक्कोसेण वि तेत्तीसं सागरोवमट्ठिईएस उववज्जंति, अवसेसा जहा विजयाईसु उववज्जंताणं, णवरं-भवादेसेणं तिण्णि भवग्गहणाइं, कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भहियाई, उक्कोसेणं वि तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा ।
542