________________
८
९
१०
११
१२
१३
१४
१५
१७
भगवई सुत्त
जइ णं भंते ! संखेज्जवासाउयसण्णिपंचिंदिय, पुच्छा ? गोयमा ! संखेज्जवासाउयस्स जहेव असुरकुमारेसु उववज्जमाणस्स तहेव णव वि गमगा णवरं ठिइं संवेहं च जाणेज्जा । जाहे य अप्पणा जहण्णकालट्ठिईओ भवइ ताहे तिसु वि गमएस सम्मदिट्ठि वि, मिच्छादिट्ठी वि णो सम्मामिच्छादिट्ठी । दो णाणा दो अण्णाणा णियमं । सेसं तं चेव ।
जइ णं भंते ! मणुस्सेहिंतो उववज्जंति, पुच्छा? गोयमा ! भेदो जहेव जोइसिएस
उववज्जामाणस्स । जाव
असंखेज्जवासाउय-सण्णिमणुस्से णं भंते ! जे भविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए, पुच्छा ? गोयमा ! एवं जहेव असंखेज्जवासाउयस्स सण्णिपंचिंदियतिरिक्ख जोणियस्स सोहम्मे कप्पे उववज्जमाणस्स तहेव सत्त गमगा, णवरं - ओगाहणा आदिल्लएसु दोसु गमएसु जहण्णेणं गाउयं, उक्कोसेणं तिण्णि गाउयाइं । तइयगमे जहण्णेणं तिण्णि गाउयाई, उक्कोसेण वि तिण्णि गाउयाइं। चउत्थगमए जहण्णेणं गाउयं, उक्कोसेण वि गाउयं । पच्छिमएसु तिसु गमएस जहण्णेणं तिण्णि गाउयाइं, उक्कोसेण वि तिण्णि गाउयाइं । सेसं तहेव णिरवसेसं ।
जइ णं भंते! संखेज्ज वासाउय सण्णिमणुस्सेहिंतो, पुच्छा ? गोयमा ! एवं संखेज्ज- वासाउय सण्णि मणुस्साणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, णवरंसोहम्मदेवठि संवेहं च जाणेज्जा | सेसं तं चेव ।
ईसाणदेवा णं भंते! कओहिंतो उववज्जंति ? गोयमा ! ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वया, णवरं-असंखेज्ज वासाउय-सण्णिपंचिंदिय-तिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उववज्जमाणस्स पलिओवमठिई तेसु ठाणेसु इह साइरेगं पलिओवमं कायव्वं। चउत्थगमे ओगाहणा जहण्णेणं धणुपुहुत्तं, उक्कोसेणं साइरेगाइं दो गाउयाइं, सेसं तव । असंखेज्जवासाउयसण्णिमणुस्स वि तहेव ठिई जहा पंचिंदियतिरिक्खजोणियस्स असंखेज्जवासाउयस्स । ओगाहणा वि जेसु ठाणेसु गाउयं तेसु ठाणेसु इहं साइरेगं गाउयं सेसं तव ।
संखेज्जवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेव सोहम्मेसु उववज्जमाणाणं तहेव णिरवसेसं णव वि गमगा । णवरं ईसाणठिझं संवेहं च जाणेज्जा ।
सणंकुमारदेवा णं भंते! कओहिंतो उववज्जंति ? गोयमा ! उववाओ जहा सक्कर- प्पभापुढविणेरड्याणं । जाव
पज्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सणकुमार-देवेसु उववज्जित्तए, पुच्छा ? गोयमा ! अवसेसा परिमाणादीया भवादेसपज्जवसाणा सच्चेव वत्तव्वया भाणियव्वा जहा सोहम्मे उववज्जमाणस्स, णवरं- सणकुमारट्ठिइं संवेहं च जाणेज्जा। जाहे य अप्पणा जहण्णकालट्ठिईओ भवइ ताहे तिसु वि गमएसु पंच लेस्साओ आदिल्लाओ कायव्वाओ, सेसं तं चेव ।
जइ णं भंते ! मणुस्सेहिंतो उववज्जंति, पुच्छा ? गोयमा ! मणुस्साणं जहेव सक्करप्पभाए उववज्जमाणाणं तहेव णव वि गमा भाणियव्वा, णवरं- सणकुमारट्ठिइं संवेहं च जाणेज्जा ।
541