________________
भगवई सुत्त
बावीसइमो उद्देसो
वाणमंतरा णं भंते! कओहिंतो उववज्जति ? किं णेरइएहिंतो उववज्जंति, पुच्छा? गोयमा ! जहेव णागकुमारउद्देसए असण्णी तहेव णिरवसेसं । जइ णं भंते ! सण्णिपंचिंदिय, पुच्छा ? गोयमा ! दोण्णि वि उववज्जति । असंखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए वाणमंतरेस् उववज्जित्तए से णं भंते! केवइय काल ठिईएस् उववज्जेज्जा ? गोयमा! जहण्णेणं दसवाससहस्सठिईएसु, उक्कोसेणं पलिओवमठिईएसु । सेसं तं चेव जहा णागकुमारउद्देसए जाव कालादेसेणं जहण्णेणं साइरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पलिओवमाइं जाव एवइयं कालं गइरागई करेज्जा ।
सो चेव जहण्णकालटिईएसु उववण्णो जहेव णागकुमाराणं बिइयगमे वत्तव्वया । ___ सो चेव उक्कोसेणकालट्ठिईएसु उववण्णो जहण्णेणं पलिओवमट्टिईएसु, उक्कोसेणं वि
पलिओवमट्टिईएसु । एस चेव वत्तव्वया, णवरं- ठिई से जहण्णेणं पलिओवमं, उक्कोसेणं तिण्णि पलिओवमाई । संवेहो जहण्णेणं दो पलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाइं, जाव एवइयं कालं गइरागइं करेज्जा । मज्झिमगमगा तिण्णि वि जहेव णागकुमारेसु । पच्छिमेसु तिसु गमएसु तं चेव जहा णागकुमारुद्देसए, णवरं-ठिई संवेहं च जाणेज्जा । संखेज्जवासाउय सण्णिपंचिंदिय तिरिक्खजोणिए वि तहेव, णवरं-ठिई अणुबंधो संवेहं च उभओ ठिईए जाणेज्जा। जइ णं भंते ! मणुस्सेहिंतो उववज्जंति, पुच्छा ? गोयमा ! असंखेज्जावासाउयाणं जहेव णागकुमाराणं उद्देसे तहेव वत्तव्वया। णवरं-तइयगमए ठिई जहण्णेणं पलिओवमं, उक्कोसेणं तिण्णि पलिओवमाइं। ओगाहणा जहण्णेणं गाउयं, उक्कोसेणं तिण्णि गाउयाइं, सेसं तहेव । संवेहो से जहा एत्थ चेव उद्देसए असंखेज्ज-वासाउय- सण्णिपंचिंदियाणं । संखेज्जवासाउय-सण्णिमणुस्से जहेव णागकुमारुद्देसए, णवरं-वाणमंतरे ठिइं संवेहं च जाणेज्जा। || सेवं भंते ! सेवं भंते ! ||
|| बावीसइमो उद्देसो समत्तो ||
चउवीसइमं सतं
तेवीसइमो उद्देसो
जोइसिया णं भंते ! कओहिंतो उववज्जति ? किं णेरइएहिंतो उववज्जंति, पुच्छा? गोयमा ! भेदो जाव सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति, णो असण्णि पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति । जइ णं भंते ! सण्णि किं संखेज्ज, असंखेज्जवासाउय, पुच्छा ? गोयमा! संखेज्ज-वासाउय, असंखेज्जवासाउय दोहि वि उववज्जेज्जा |
538