________________
||१४|
१५
१६
१७
१८
भगवई सुत्त
पण्णत्ते । पंच समुग्धाया पण्णत्ता, तं जहा - वेयणासमुग्धाए जाव तेयग-समुग्धाए, णो चेव णं वेउव्वियतेयगसमुग्धाएहिं समोहणिंसु वा, समोहणंति वा, समोहणिस्संति वा ।
ठिई अणुबंधो जहण्णेणं बावीसं सागरोवमाइं, उक्कोसेणं एक्कतीसं सागरोवमाइं, सेसं तं चेव । कालादेसेणं जहण्णेणं बावीसं सागरोवमाइं वासपुहुत्तमब्भहियाई, उक्कोसेणं तेणउइं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा । एवं सेसेसु वि अट्ठगमएसु, णवरं- ठिइं संवेहं च जाणेज्जा ।
जइ णं भंते ! अणुत्तरोववाइय-कप्पाईय-वेमाणियदेवेहिंतो उववज्जंति-किं विजयअणुत्तरोववाइय, जाव सव्वट्ठसिद्ध- अणुत्तरोववाइय-देवेहिंतो उववज्जंति ? गोयमा ! विजयअणुत्तरोववाइयदेवेहिंतो वि उववज्जंति जाव सव्वट्ठसिद्ध-अणुत्तरोववाइय-देवेहिंतो ि
उववज्जंति ।
विजय-वेजयंत-जयंत-अपराजियदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए, से णं भंते ! केवइयकालठिईएसु उववज्जेज्जा ?
गोयमा ! जहेव गेविज्जगदेवाणं, णवरं ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइ- भागं, उक्कोसेणं एगा रयणी । सम्मदिट्ठी, णो मिच्छदिट्ठी, णो सम्मामिच्छदिट्ठी । णाणी, णो अण्णाणी, णियमं तिण्णाणी, तं जहा-आभिणिबोहियणाणी, सुयणाणी, ओहिणाणी । ठिई जहण्णेणं एक्कतीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाई, सेसं तं चेव । भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं चत्तारि भवग्गहणाई । कालादेसेणं जहण्णेणं एक्कतीसं सागरोवमाइ वासपुहुत्तमब्भहियाइं उक्कोसेणं छावट्ठि सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा । एवं सेसा वि अट्ठ गमगा भाणियव्वा । णवरं- ठिइं अणुबंध संवेहं च जाणेज्जा, सेसं एवं चेव ।
सव्वट्ठसिद्धगदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए, पुच्छा ? गोयमा ! सा चेव विजयादिदेववत्तव्वया भाणियव्वा । णवरं- ट्ठिई अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं। एवं अणुबंधो वि। सेसं तं चेव । भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं वासपुहुत्तमब्भहियाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा ।
सो चेव जहण्णकालट्ठिईएस उववण्णो एस चेव वत्तव्वया, णवरं- कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं वासपुहुत्तमब्भहियाई, उक्कोसेणं वि तेत्तीसं सागरोवमाइं वासपुहुत्तमब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा ॥
सो चेव उक्कोसकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया, णवरं- कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाइं पुव्वकोडी अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा । एए चेव तिण्णि गमगा, सेसा ण भति । सेवं भंते! सेवं भंते !
॥ एगवीसइमो उद्देसो समत्तो ॥
चवीसइमं सतं
537