________________
भगवई सुत्त
से केणटेणं भंते ! जाव समज्जिया वि ? गोयमा ! जे णं पुढविक्काइया णेगेहिं बारसएहिं पवेसणगं पविसंति ते णं पुढवि- क्काइया बारसएहिं समज्जिया । जे णं पुढविक्काइया णेगेहिं बारसएहिं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं पुढविक्काइया बारसएहिं य णोबारसएण य समज्जिया, से तेणटेणं गोयमा ! जाव समज्जिया वि । एवं जाव वणस्सइक्काइया । बेइंदिया जाव सिद्धा जहा रइया । एएसि णं भंते ! णेरइयाणं बारससमज्जियाणं, एवं सव्वेहिं अप्पाबगं जहा छक्कसमज्जियाणं, णवरं बारसाभिलावो, सेसं तं चेव । सीईए य समज्जिया, चुलसीईहिं समज्जिया, चुलसीईहि य णोचुलसीईए य समज्जिया। गोयमा! णेरइया चुलसीइसमज्जिया वि जाव चुलसीईहि य णोचुलसीईए य समज्जिया वि । से केणद्वेणं भंते ! एवं वुच्चइ जाव समज्जिया वि ? गोयमा ! जे णं णेरड्या चुलसीईएणं पवेसणएणं पविसंति ते णं णेरइया चुलसीइ समज्जिया | जे णेरड्या जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीइ पवेसणएणं पविसंति ते णं णेरइया णोचुलसीइसमज्जिया । जे णं णेरड्या चुलसीईए णं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं तेसीईएणं पवेसणएणं पविसंति ते णं णेरइया चुलसीईए य णोचुलसीईए य समज्जिया । जे णं णेरइया णेगेहिं चुलसीईएहिं पवेसणगं पविसंति ते णं णेरइया चुलसीईएहिं समज्जिया । जे णं णेरइया णेगेहिं चुलसीईएहि य अण्णेण य जहण्णेणं एक्केण वा जाव उक्कोसेणं तेसीईएणं पवेसणएणं पविसंति ते णं णेरइया चुलसीईहि य णोचुलसीईए य समज्जिया । से तेणटेणं जाव समज्जिया वि | एवं जाव थणियकुमारा। पुढविक्काइया तहेव पच्छिल्लएहिं, णवरं अभिलावो चुलसीईओ । एवं जाव वणस्सइकाइया । बेइंदिया जाव वेमाणिया जहा णेरड्या। सिद्धाणं, पुच्छा ? गोयमा ! सिद्धा चुलसीइसमज्जिया वि, णोचुलसीइसमज्जिया वि, चुलसीईए य णोचुलसीईए य समज्जिया वि, णो चुलसीईहिं समज्जिया, णो चुलसीईहि य णोचुलसीईए य समज्जिया | से केणद्वेणं भंते ! जाव समज्जिया ? गोयमा ! जे णं सिद्धा चुलसीईएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीइ समज्जिया । जे णं सिद्धा जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति ते णं सिद्धा णोचुलसीइसमज्जिया । जे णं चुलसीइएणं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीईए य णोचुलसीईए य समज्जिया। से तेणटेणं जाव समज्जिया । एएसि णं भंते ! णेरइयाणं चुलसीइसमज्जियाणं णोचुलसीइसमज्जियाण, पुच्छा ? सव्वेसि अप्पाबगं जहा छक्कसमज्जियाणं जाव वेमाणियाणं, णवरं अभिलावो चुलसीईओ ।
493