________________
११
१२
१३
१४
१५
१६
भगवई सुत्त
कइविहे णं भंते ! दुप्पणिहाणे पण्णत्ते ? गोयमा ! तिविहे दुप्पणिहाणे पण्णत्ते, तं जहामणदुप्पणिहाणे, एवं जहेव पणिहाणेणं दंडओ भणिओ तहेव दुप्पणिहाणेण वि भाणियव्वो ।
कइविहे णं भंते ! सुप्पणिहाणे पण्णत्ते ? गोयमा ! तिविहे सुप्पणिहाणे पण्णत्ते, तं जहामणसुप्पणिहाणे, वइसुप्पणिहाणे, कायसुप्पणिहाणे ।
मणुस्साणं भंते ! कइविहे सुप्पणिहाणे पण्णत्ते ? गोयमा ! एवं चेव । सेवं भंते ! सेवं भंते! त्ति जाव विहरइ । तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ ।
तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे, गुणसीलए चेइए, वण्णओ । जाव पुढविसिला- पट्टओ । तस्स णं गुणसीलस्स चेइयस्स अदूरसामंते बहवे अण्णउत्थिया परिवसंति, तं जहा- कालोदायी, सेलोदायी, एवं जहा सत्तमसए अण्णउत्थिउद्देसए जाव से कहमेयं मणे एवं? तत्थ णं रायगिहे णयरे मद्दुए णामं समणोवासए परिवसइ । अड्ढे जाव अपरिभूए; अभिगय-जीवाजीवे जाव विहरइ ।
तए णं समणे भगवं महावीरे अण्णया कयाइ पुव्वाणुपुव्विं चरमाणे जाव समोसढे, परिसा जाव पज्जुवासइ । तएणं मद्दुए समणोवास इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठे जाव विसप्पमाणहियए, पहाए जाव अलंकिय सरीरे, सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पायविहारचारेणं रायगिहं णयरं जाव णिग्गच्छइ, णिग्गच्छित्ता तेसिं अण्णउत्थियाणं अदूरसामंतेणं वीइवयइ |
तए णं ते अण्णउत्थिया मद्दुयं समणोवासयं अदूरसामंतेणं वीइवयमाणं पासंति, पासित्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा, इमं च णं मद्दुए समणोवासए अम्हं अदूरसामंतेणं वीइवयइ, तं सेयं खलु देवाणुप्पिया ! अम्हं मद्दुयं समणोवासयं एयमट्ठे पुच्छित्तए' त्ति कट्टु अण्णमण्णस्स अंतियं एयमद्वं पडिसुर्णेति, पडिसुणेत्ता जेणेव मद्दुए समणोवासए तेणेव उवागच्छंति, उवागच्छित्ता मद्दुयं समणोवासयं एवं वयासी
एवं खलु मद्दुया ! तव धम्मायरिए धम्मोवएसए समणे णायपुत्ते पंच अत्थिकाये पण्णवेइ, एवं जहा सत्तमे सए अण्णउत्थियउद्देसए जाव से कहमेयं मद्दुया ! एवं ? तए णं से महुए समणोवास ते अण्णउत्थिए एवं वयासी- जइ कज्जं कज्जइ जाणामो पासमो, अहे कज्जं ण कज्जइ ण जाणामो ण पासामो । तए णं ते अण्णउत्थिया मद्दुयं समणोवासयं एवं वयासीकेस णं तुमं मद्दुया ! समणोवासगाणं भवसि, जे णं तुमं एयमट्ठे ण जाणसि ण पाससि ?
तए णं से मद्दुए समणोवासए ते अण्णउत्थिए एवं वयासी- अत्थि णं आउसो ! वाउकाए वाइ ? हंता अत्थि, तुब्भे णं आउसो ! वाउकायस्स वायमाणस्स रूवं पासह ? णो इणट्ठे समट्ठे । अत्थि णं आउसो ! घाणसहगया पोग्गला ? हंता अत्थि, तुब्भे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह ? णो इणट्ठे सम ।
451