________________
भगवई सुत्त
दो भंते ! णेरइया एगंसि जेरइयावासंसि णेरइयत्ताए उववण्णा, तत्थ णं एगे णेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव; एगे णेरइए अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव; से कहमेयं भंते! एवं ?
|
गोयमा ! णेरड्या दुविहा पण्णत्ता, तं जहा- मायिमिच्छदिहिउववण्णगा य अमायिसम्मदिद्विउववण्णगा य । तत्थ णं जे से मायिमिच्छदिहिउववण्णए णेरइए से णं महाकम्मतराए चेव जाव महावेयणतराए चेव; तत्थ णं जे से अमायिसम्म-दिट्ठि-उववण्णए णेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ।। दो भंते ! असुरकुमारा, पुच्छा ? गोयमा ! एवं चेव । एवं एगिदिय-विगलिंदियवज्जं जाव वेमाणिया । णेरइए णं भंते ! अणंतरं उव्वट्टित्ता जे भविए पंचिंदियतिरिक्ख-जोणिएसु उववज्जित्तए से णं भंते! कयरं आउयं पडिसंवेदेइ ? गोयमा ! हेरइयाउयं पडिसंवेदेइ, पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठइ, एवं मणुस्सेसु वि, णवरं मणुस्साउए से पुरओ कडे चिट्ठइ । असुरकुमारा णं भंते ! अणंतरं उव्वट्टित्ता जे भविए पुढविकाइएसु उववज्जित्तए, पुच्छा ? गोयमा ! असुरकुमाराउयं पडिसंवेदेइ, पुढविकाइयाउए से पुरओ कडे चिट्ठइ । एवं जो जहिं भविओ उववज्जित्तए, तस्स तं पुरओ कडं चिट्ठइ, जत्थ ठिओ तं पडिसंवेदेइ जाव वेमाणिए, णवरं पुढविकाइए पुढविकाइएसु उववज्जइ, पुढविकाइयाउयं पडिसंवेदेइ, अण्णे य से पुढविक्काइयाउए पुरओ कडे चिट्ठइ, एवं जाव मणुस्सो सट्ठाणे उववाएयव्वो, परट्ठाणे तहेव । दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववण्णा, तत्थ णं एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामीति उज्जुयं विउव्वइ, वंकं विउव्विस्सामीति वंकं विउव्वइ, जं जहा इच्छइ तं तहा विउव्वइ । एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामीति वंकं विउव्वइ, वंकं विउव्विस्सामीति उज्जुयं विउव्वइ, जं जहा इच्छइ णो तं तहा विउव्वइ; से कहमेयं भंते ! एवं ? गोयमा ! असुरकुमारा देवा दुविहा पण्णत्ता, तं जहा- मायिमिच्छदिढि-उववण्णगा य अमायिसम्मदिट्ठिउववण्णगा य । तत्थ णं जे से मायिमिच्छदिट्ठी-उववण्णए असुरकुमारे देवे से णं उज्जुयं विउविस्सामि त्ति वंकं विउव्वइ जाव णो तं तहा विउव्वइ । तत्थ णं जे से अमायिसम्मदिद्विउववण्णए असुरकुमारे देवे से उज्जुयं विउविस्सामि त्ति जाव तं तहा विउव्वइ । दो भंते ! णागकुमारा, पुच्छा ? गोयमा ! जहा असुरकुमारा तहा नागकुमारा वि । एवं जाव थणियकुमारा | वाणमंतर-जोइसिय-वेमाणिया एवं चेव ॥ सेवं भंते ! सेवं भंते ! ||
|| पचंमो उद्देसो समत्ता ||
448