________________
१
४
19
भगवई सुत्त
सत्तरसमं सतं
चउत्थो उद्देसो
तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासी- अह भंते ! पाणाइवाए, मुसावाए मिच्छादंसणसल्ले,
जाव
पाणाइवा वेरमणे
जाव
मिच्छादंसणसल्लवेरमणे, पुढविक्काइए जाव वणस्सइकाइए, धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवे असरीरपडिबद्धे, परमाणु-पोग्गले, सेलेसिं पडिवण्णए अणगारे, सव्वे य बायरबोंदिधरा कलेवरा, एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ता हव्वमागच्छंति?
गोयमा ! पाणाइवाए जाव एए णं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगइया जीवाणं परिभोगत्ताए हव्वमागच्छंति अत्थेगइया जीवाणं जाव णो हव्वमागच्छंति ।
से केणट्टेणं भंते ! एवं वुच्चइ- पाणाइवाए जाव णो हव्वमागच्छंति ?
गोयमा! पाणाइवाए जाव मिच्छादंसणसल्ले, पुढविकाइए जाव वणस्सइकाइए, सव्वे य बायरबोंदिधरा कलेवरा; एए णं दुविहा जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति। पाणाइवायवेरमणे जाव मिच्छादंसण-सल्लविवेगे, धम्मत्थिका अधम्मत्थिकाए जाव परमाणुपोग्गले, सेलेसिं पडिवण्णए अणगारे, एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए णो हव्वमागच्छंति, से तेणट्ठेणं गोयमा ! जाव णो हव्वमागच्छंति ।
कइ णं भंते ! कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता, तं जहाएवं कसायपयं णिरवसेसं भाणियव्वं जाव णिज्जरिस्संति लोभेणं ।
कइ णं भंते ! जुम्मा पण्णत्ता ? गोयमा ! चत्तारि जुम्मा पण्णत्ता, तं जहा- कडजुम्मे, ओगे, दावरजुम्मे, कलिओगे ।
से केणट्टेणं भंते एवं वुच्चइ - जाव कलिओगे ? गोयमा ! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से त्तं कडजुम्मे । जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए से त्तं तेओगे । जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे, दुपज्जवसिए से त्तं दावरजुम्मे । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए से त्तं कलिओगे। से तेणट्टेणं गोयमा ! एवं वुच्चइ - जाव कलिओगे ।
णेरइया णं भंते ! किं कडजुम्मा, तेओगा, दावरजुम्मा, कलियोगा ?
गोयमा ! जहण्णपए कडजुम्मा, उक्कोसपए तेओगा, अजहण्णुक्कोस-पए सिय कडजुमा जाव सिय कलियोगा । एवं जाव थणियकुमारा ।
वणस्सइकाइयाणं पुच्छा ?
गोयमा ! जहण्णपए अपया, उक्कोसपए य अपया, अजहण्णुक्कोसपए सिय कडजुम्मा जाव सिय कलियोगा ।
446