________________
१२
१३
१४
१
13
भगवई सुत्त
गोयमा ! जं णं ते अण्णउत्थिया एवं आइक्खंति जाव अण्णे जीवाया; जे ते एवं आहंसु मिच्छं ते एवं आहंसु । अहं पुण गोयमा ! एवं आइक्खामि जाव परूवेमि- एवं खलु पाणाइवाए जाव मिच्छादंसणसल्ले वट्टमाणस्स सच्चेव जीवे, सच्चेव जीवाया; जाव अणागारोवओगे वट्टमाणस्स सच्चेव जीवे, सच्चेव जीवाया ।
देवे णं भंते ! महिड्ढिए जाव महासोक्खे पुव्वामेव रूवी भवित्ता पभू अरूविं विउव्वित्ता णं चिट्ठित्तए ? गोयमा ! णो इणट्ठे समट्ठे ।
से केणट्ठेणं भंते ! एवं वुच्चइ- देवे णं जाव णो पभू अरूविं विउव्वित्ता णं चिट्ठित्तए? गोयमा ! अहमेयं जाणामि, अहमेयं पासामि, अहमेयं बुज्झामि, अहमेयं अभिसमण्णागच्छामि, मए एयं णायं, मए एयं दिट्ठे, मए एयं बुद्धं, मए एयं अभिसमण्णागयं-जं णं तहागयस्स जीवस्स सरूविस्स, सकम्मस्स, सरागस्स, सवेयगस्स, समोहस्स, सलेसस्स, ससरीरस्स, ताओ सरीराओ अविप्पमुक्कस्स एवं पण्णायइ, तं जहा- कालत्ते वा जाव सुक्किलत्ते वा सुब्भिगंधत्ते वा दुब्भिगंधत्ते वा तित्तत्ते वा जाव महुरत्ते वा, कक्खडत्ते वा जाव लक्खते वा, से तेणट्टेणं गोयमा ! जाव चिट्ठित्तए ।
सच्चेव णं भंते ! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ता णं चिट्ठित्तए ? गोयमा ! णो इणट्ठे समट्ठे जाव चिट्ठित्तए । गोयमा ! अहं एयं जाणामि जाव जं णं तहागयस्स जीवस्स अरूविस्स, अकम्मस्स, अरागस्स, अवेदस्स, अमोहस्स, अलेसस्स, असरीरस्स, ताओ सरीराओ विप्पमुक्कस्स णो एवं पण्णायइ, तं जहा- कालत्ते वा जाव क्ख वा । से तेणट्ठेणं गोयमा ! जाव चिट्ठित्तए वा । सेवं भंते! सेवं भंते !
॥ बीओ उद्देसो समत्ता ॥
सत्तरसमं सतं
तइओ उद्देसो
सेलेसिं पडिवण्णए णं भंते ! अणगारे सया समियं एयइ, वेयइ जाव तं तं भावं परिणमइ ? गोयमा ! णो इणट्ठे समट्ठे; णण्णत्थ एगेणं परप्पओगेणं ।
कइविहा णं भंते ! एयणा पण्णत्ता ? गोयमा ! पंचविहा पण्णत्ता; तं जहा- दव्वेयणा, खेत्तेयणा, कालेयणा, भवेयणा, भावेयणा ।
दव्वेयणा णं भंते ! कइविहा पण्णत्ता ? गोयमा ! चउव्विहा पण्णत्ता, तं जहाणेरइयदव्वेयणा, तिरिक्ख - जोणिय दव्वेयणा मणुस्सदव्वेयणा देवदव्वेयणा ।
से केणट्ठेणं भंते ! एवं वच्चइ- णेरइयदव्वेयणा णेरड्यदव्वेयणा ?
गोयमा ! जं णं णेरइया णेरइयदव्वे वहिंसु वा, वट्टंति वा, वट्टिस्संति वा ते णं तत्थ णेरइया णेरइयदव्वे वट्टमाणा णेरड्यदव्वेयणं एयंसु वा एयंति वा, एइस्संति वा । से तेणट्ठेणं गोयमा ! जाव णेरइय दव्वेयणा ।
431