________________
भगवई सुत्त
गोयमा ! त्ति समणे भगवं महावीरे भगवं गोयमं एवं वयासी- एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे णामं णयरे होत्था, वण्णओ । सहसंबवणे उज्जाणे, वण्णओ । तत्थ णं हत्थिणापुरे णयरे गंगदत्ते णाम गाहावई परिवसइ, अड्ढे जाव अपरिभूए । तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहा आइगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्ढिज्जमाणेणं-पकढिज्जमाणेणं सीसगणसंपरिबुडे पुव्वाणुपुव्विं चरमाणे जाव जेणेव सहसंबवणे उज्जाणे जाव विहरइ । परिसा णिग्गया जाव पज्जुवासइ। तएणं से गंगदत्ते गाहावइ इमीसे कहाए लद्धढे समाणे हद्वतुढे पहाए जाव विभूसिय सरीरे साओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पायविहारचारेणं हत्थिणापुरं णयरं मज्झं- मज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ, उवागच्छित्ता मुणिसुव्वयं अरहं तिक्खुत्तो आयाहिणं पयाहिणं करेइ जाव तिविहाए पज्जुवासणाए पज्जुवासइ । तएणं मुणिसुव्वए अरहा गंगदत्तस्स गाहावइस्स तीसे य महइ महालियाए परिसाए धम्मो कहिओ जाव परिसा पडिगया । तएणं से गंगदत्ते गाहावइ मुणिसुव्वयस्स अरहओ अंतियं धम्म सोच्चा णिसम्म हहतुट्टे उहाए उद्वेइ, उहाए उद्वित्ता मुणिसुव्वयं अरहं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- सद्दहामि णं भंते ! णिग्गंथं पावयणं जाव से जहेयं तुब्भे वयह, जं णवरं देवाणुप्पिया ! जेट्टपुत्तं कुटुंबे ठावेमि, तएणं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता जाव पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तएणं से गंगदत्ते गाहावई मुणिसुव्वएणं अरहया एवं वुत्ते समाणे हद्वतुढे मुणिसुव्वयं अरहं वंदइ णमंसइ, वंदित्ता णमंसित्ता मुणिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उज्जाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव हत्थिणारे णयरे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता विउलं असणं पाणं खाइम खाइम उवक्खडावेइ, उवक्खडावेत्ता मित्त-णाइ-णियग सयण-संबंधि-परियणं आमंतेइ, आमंतेत्ता तओ पच्छा ण्हाए जहा पूरणे जाव जेट्टपुत्तं कुटुंबे ठावेइ । तं मित्त-णाइ जाव जेट्टपुत्तं च आपुच्छइ, आपुच्छित्ता पुरिससहस्सवाहिणिं सीयं दुरूहइ, दुरूहित्ता मित्त-णाइ-णियग जाव परिजणेणं जेट्ठपुत्तेणं य समणुगम्ममाणमग्गे सव्विड्ढीए जाव णाइयरवेणं हत्थिणारं मज्झमज्झेणं णिग्गच्छड़, णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता छत्ताइए तित्थगराइसए पासइ । एवं जहा उदायणो जाव सयमेव आभरणे ओमुयइ ओमुयइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता जेणेव मुणिसुव्वए अरहा एवं जहेव उदायणे तहेव पव्वइए; तहेव एक्कारस अंगाइं अहिज्जइ जाव मासियाए संलेहणाए अत्ताणं झूसेइ झूसेत्ता सहि भत्ताई अणसणाए छेदेइ, छेदेत्ता आलोइय पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवत्ताए उववण्णे । तएणं से गंगदत्ते देवे अहणोववण्णमेत्तए समाणे पंचविहाए पज्जत्तीए पज्जत्तभावं गच्छइ तं जहा
419