________________
भगवई सुत्त पुच्छित्तए त्ति कट्ट एवं संपेहेइ एवं संपेहित्ता चउहिं सामाणियसाहस्सीहिं, एवं परिवारो जहा सूरियाभस्स जाव णिग्घोसणाइयरवेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे, जेणेव उल्लुयतीरे णयरे, जेणेव एगजंबुए चेइए, जेणेव मम अंतियं तेणेव पहारेत्थ गमणाए । तएणं से सक्के देविंदे देवराया तस्स देवस्स तं दिव्वं देविढिं दिव्वं देवजुइ दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाइं पुच्छड़, पच्छित्ता संभंतिय जाव पडिगए । जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमद्वं परिकहेइ तावं च णं से देवे तं देसं हव्वमागए । तएणं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी
एवं खलु भंते ! महासुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छादिहि उववण्णए देवे ममं एवं वयासी- परिणममाणा पोग्गला णो परिणया, अपरिणया; परिणमंतीति पोग्गला णो परिणया अपरिणया । तएणं अहं तं मायिमिच्छादिट्ठिउववण्णगं देवं एवं वयासी- परिणममाणा पोग्गला परिणया, णो अपरिणया; परिणमंतीति पोग्गला परिणया, णो अपरिणया; से कहमेयं भंते ! एवं?
|
गंगदत्ता ! ति समणे भगवं महावीरे गंगदत्तं देवं एवं वयासी- अहं पि णं गंगदत्ता! एवमाइक्खामि जाव परूवेमि- परिणममाणा पोग्गला जाव परिणया, णो अपरिणया: सच्चमेसे अढे । तएणं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतियं एयमहूँ सोच्चा णिसम्म हद्वतुट्ठ समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता णच्चासण्णे जाव पज्जुवासइ। तएणं समणे भगवं महावीरे गंगदत्तस्स देवस्स तीसे य महइमहालियाए परिसाए धम्म परिकहेइ जाव आराहए भवइ । तएणं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हद्वतुढे उट्ठाए उढेइ, उट्ठाए उद्वित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीअहं णं भंते ! गंगदत्ते देवे किं भवसिद्धिए, अभवसिद्धिए ? गंगदत्ता ! तुमण्णं भवसिद्धिए णो अभवसिद्धिए | एवं जहा सूरियाभो जाव बत्तीसइविहं णट्टविहिं उवदंसेइ, उवदंसेत्ता जाव तामेव दिसं पडिगए |
भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी- गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे कहिं गए, कहिं अणुप्पविढे? गोयमा ! सरीरं गया, सरीरं अणुप्पविट्ठा | कूडागारसालादिद्वंतो जाव सरीरं अणुप्पविढे । अहो णं भंते ! गंगदत्ते देवे महिइढिए जाव महासोक्खे | गंगदत्ते णं भंते ! देवेणं सा दिव्वा देविड्ढी, दिव्वा देवज्जुइ, दिव्वे देवाणुभावे किण्णा लढे जाव किण्णा अभिसमण्णागए ? पुव्वभवे के आसी किं णामए वा. किंवा गोत्तेणं ?
418