________________
भगवई सुत्त
७८
तएणं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे जाव हियए समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहइ, पडिलेहित्ता जहा गोयमसामी जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ सालकोट्ठयाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता अतरियं जाव जेणेव मेंढियगामे णयरे तेणेव उवागच्छइ, उवागच्छित्ता मेंढियगामं णयरं मज्झमज्झेणं जेणेव रेवईए गाहावइणीए गिहे तेणेव उवागच्छइ, उवागच्छित्ता रेवईए गाहावइणीए गिहं अणुप्पविढे । तएणं सा रेवई गाहावइणी सीहं अणगारं एज्जमाणं पासइ, पासित्ता हट्टतुट्ठा खिप्पामेव आसणाओ अब्भुढेइ, अब्भुट्टित्ता सीहं अणगारं सत्तट्ठपयाइं अणुगच्छड़ अणुगच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- संदिसंतु णं देवाणुप्पिया! किमागमणप्पओयणं? तएणं से सीहे अणगारे रेवई गाहावइणिं एवं वयासी- एवं खलु तुमे देवाणुप्पिए ! जाव एयमाहराहि, तेणं अट्ठो । तएणं सा रेवई गाहावइणी सीहं अणगारं एवं वयासी- केस णं सीहा ! से णाणी वा तवस्सी वा, जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुम जाणासि ? एवं जहा खंदए जाव जओ णं अहं जाणामि ।
तएणं सा रेवई गाहावइणी सीहस्स अणगारस्स अंतियं एयमढे सोच्चा णिसम्म हद्वतुट्ठा जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता पत्तगं मोएइ, पत्तगं मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्मं णिस्सिरइ। तएणं तीए रेवईए गाहावइणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए णिबद्धे, जहा विजयस्स जाव सुलद्धे माणुस्सए जम्म- जीवियफले रेवईए गाहावइणीए। तएणं से सीहे अणगारे रेवईए गाहावइणीए गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता मेंढियगामं णयरं मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं संमं णिस्सिरइ । तएणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववण्णे बिलमिव पण्णगभूएणं अप्पाणेणं तमाहारं सरीरकोद्वगंसि पक्खिवइ । तएणं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते, हढे जाए, आरोग्गे, बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावया, तुट्ठाओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुढे- 'हढे जाए समणे भगवं महावीरे, हट्टे जाए समणे भगवं महावीरे' । भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासीएवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूईणामं अणगारे पगइभद्दए जाव विणीए, से णं भंते! तया गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं गए, कहिं उववण्णे ?
८१
404