________________
भगवई सुत्त
६४
से किं तं सिंबलिपाणए ? सिंबलिपाणए- जं णं कलसंगलियं वा, मुग्गसंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेइ वा पविलेइ वा, ण य पाणियं पियइ, से तं सिंबलिपाणए । से किं तं सुद्धपाणए ? सुद्धपाणए जे णं छ मासे सुद्धखाइमं खाइ, दो मासे पुढविसंथारोवगए, दो मासे कट्ठसंथारोवगए, दो मासे दब्भसंथारोवगए, तस्स णं बहुपडिपुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महिड्ढिया जाव महासोक्खा अंतियं पाउब्भवंति, तं जहा- पुण्णभद्दे य माणिभद्दे य । तएणं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामसंति, जे णं ते देवे साइज्जइ, से णं आसीविसत्ताए कम्मं पकरेड़; जे णं ते देवे णो साइज्जइ, तस्स णं सयंसि सरीरगंसि अगणिकाए संभवइ, से णं सएणं तेएणं सरीरगं झामेइ, झामित्ता तओ पच्छा सिज्झइ जाव अंतं करेइ । से तं सुद्धपाणए । तत्थ णं सावत्थीए णयरीए अयंपुले णामं आजीविओवासए परिवसइ- अड्ढे जाव अपरिभूए, जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । तएणं तस्स अयंपुलस्स आजीविओवासगस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- किं संठिया हल्ला पण्णत्ता ? तएणं तस्स अयंपुलस्स आजीविओवासगस्स दोच्चं पि अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु ममं धम्मायरिए, धम्मोवएसए गोसाले मंखलिपुत्ते उप्पण्णणाणंदसणधरे जाव सव्वण्णू सव्वदरिसी इहेव सावत्थीए णयरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तए त्ति कट्ट एवं संपेहेइ, एवं संपेहित्ता कल्लं जाव जलते ण्हाए जाव अप्पमहग्घाभरणालंकियसरीरे, साओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पायविहारचारेणं सावत्थिं णयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, उवागच्छित्ता गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकम्म करेमाणं सीयलएणं मट्टियापाणएणं आयंचणि-उदएणं गायाई परिसिंचमाणं पासइ, पासित्ता लज्जिए, विलिए, विड्डे सणियं सणियं पच्चोसक्कड़ । तएणं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसक्कमाणं पासइ, पासित्ता एवं वयासी- एहि ताव अयंपुला ! एत्तओ । तएणं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छड़, तेणेव उवागच्छित्ता आजीविए थेरे वंदइ णमंसइ, वंदित्ता णमंसित्ता पच्चासण्णे जाव पज्जुवासइ । अयंपुला ! ति आजीविया थेरा अयंपुलं आजीवियोवासगं एवं वयासी- से णूणं ते अयंपुला! पुव्वरत्तारवरत्तकाल-समयंसि जाव किंसंठिया हल्ला पण्णत्ता? तएणं तव अयंपुला! दोच्चं पि अयमेया रूवे अज्झत्थिए तं चेव सव्वं भाणियव्वं जाव सावत्यिं णयरी मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव इहं तेणेव हव्वमागए। से णूणं ते अयंपुला ! अढे समटे ? हंता अत्थि ।
400