________________
भगवई सुत्त
समणं भगवं महावीरं उवसंपज्जित्ता णं विहरंति, अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपज्जित्ता णं विहरंति । तएणं से गोसाले मंखलिपुत्ते जस्सट्टाए हव्वमागए तमढे असाहेमाणे, रुंदाइं पलोएमाणे, दीहण्हाइं णीससमाणे, दाढियाए लोमाइं लुंचमाणे अवयं कंडूयमाणे, पुयलिं पप्फोडेमाणे, हत्थे विणिक्षुणमाणे, दोहि वि पाएहिं भूमि कोट्टेमाणे, 'हा हा अहो ! हओ अहमस्सि त्ति कट्ट समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिणिक्खमइ; पडिणिक्खमित्ता जेणेव सावत्थी णयरी, जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मज्जपाणगं पियमाणे, अभिक्खणं गायमाणे, अभिक्खणं णच्चमाणे, अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्म करेमाणे, सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं परिसिंचमाणे विहरइ ।
अज्जो त्ति समणे भगवं महावीरे समणे णिग्गंथे आमंतित्ता एवं वयासी- जावइए णं अज्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये णिसढे, से णं अलाहि पज्जत्ते सोलसण्हं जणवयाणं, तं जहा- अंगाणं बंगाणं मगहाणं मलयाणं मालवगाणं अच्छाणं वच्छाणं कोच्छाणं पाढाणं लाढाणं वज्जाणं मोलीणं कासीणं कोसलाणं अबाहाणं णं घायाए, वहाए, उच्छायणयाए, भासीकरणयाए ।
TT
जं पि य अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मज्जपाणं पियमाणे, अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरइ, तस्स वि य णं वज्जस्स पच्छादणट्ठयाए इमाइं अट्ठ चरिमाइं पण्णवेइ, तं जहा- चरिमे पाणे, चरिमे गेये, चरिमे गट्टे, चरिमे अंजलिकम्मे, चरिमे पोक्खलसंवट्टए महामेहे, चरिमे सेयणए गंधहत्थी, चरिमे महासिलाकंटए संगामे, अहं च णं इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिज्झिस्सं जाव अंतं करेस्सं ति । जं पि य अज्जो ! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं
सेचमाणे विहरइ । तस्स वि य णं वज्जस्स पच्छादणट्ठयाए इमाइं चत्तारि पाणगाडं चत्तारि अपाणगाई पण्णवेइ । से किं तं पाणए ? पाणए चउव्विहे पण्णत्ते, तं जहा- गोपुट्ठए, हत्थमद्दियए, आयवतत्तए सिलापब्भट्ठए । से तं पाणए । से किं तं अपाणए ? अपाणए चउव्विहे पण्णत्ते, तं जहा- थालपाणए तयापाणए सिंबलिपाणए, सुद्धपाणए । से किं तं थालपाणए ? थालपाणए- जं णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं । मसइ, ण य पाणियं पियइ । से तं थालपाणए। से किं तं तयापाणए ? तयापाणए जं णं अंबं वा अंबाडगं वा जहा पओगपए जाव बोरं वा तिंदुरुयं वा तरुणगं वा, आमगं वा आसगंसि आवीलेइ वा पविलेइ वा, ण य पाणियं पियइ, से तं तयापाणए ।
399