________________
भगवई सुत्त
|
|
अज्जो ! छटुक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणण्णाए समाणे सावत्थीए णयरीए तं चेव सव्वं जाव गोयमाईणं समणाणं णिग्गंथाणं एयमटुं परिकहेहि, तं मा णं अज्जो ! तुब्भं केइ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छं विपडिवण्णे | जावं च णं आणंदे थेरे गोयमाईणं समणाणं णिग्गंथाणं एयमद्वं परिकहेइ तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणाओ पडिणिक्खमइ, पडिणिक्खमित्ता आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिघं तुरियं जाव सावत्थिं णयरिं मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव कोट्ठए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी- सुट्ठ णं आउसो कासवा ममं एवं वयासी, साहूणं आउसो कासवा ! ममं एवं वयासी- गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासी।
४१
जे णं से मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववण्णे, अहं णं उदाइणामं कुंडियायणीए, अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि; अणुप्पविसित्ता इमं सत्तमं पउट्टपरिहारं परिहरामि । जे वि आई आउसो कासवा ! अम्हं समयंसि केइ सिज्झिंसु वा सिझंति वा सिज्झिस्संति वा सव्वे ते चउरासीइं महाकप्पसयसहस्साइं, सत्त दिव्वे, सत्त संजूहे, सत्त सण्णिगब्भे, सत्त पउट्टपरिहारे, पंच कम्माणि सयसहस्साइं सद्धिं च सहस्साइं छच्चसए तिण्णि य कम्मंसे अणुपुव्वेणं खवइत्ता तओ पच्छा सिझंति, बुज्झंति, मुच्चंति, परिणिव्वायंति, सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा । से जहा वा गंगा महाणयी जओ पवूढा, जहिं वा पज्जुवत्थिया, एस णं अद्धा पंचजोयणसयाई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाइं उव्वेहेणं, एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगाओ सा एगा सादीणगंगा, सत्त सादीणगंगाओ सा एगा मच्चुगंगा, सत्त मच्चुगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ, सा एगा आवतीगंगा, सत्त आवतीगंगाओ सा एगा परमावती, एवामेव सपुव्वावरेणं एगं गंगासयसहस्सं सत्तरि सहस्सा छच्च गुणपण्णं गंगासया भवंतीति मक्खाया। तासिं दुविहे उद्धारे पण्णत्ते, तं जहा- सुहमबोंदि-कलेवरे चेव बायरबोंदि-कलेवरे चेव । तत्थ णं जे से सुहमबोंदिकलेवरे से ठप्पे | तत्थ णं जे से बायरबोंदि-कलेवरे तओ णं वाससए गए वाससए गए एगमेगं गंगावालुयं अवहाय जावइएणं कालेणं से कोटे खीणे, णीरए, णिल्लेवे, णिट्ठिए भवइ सेत्तं सरे सरप्पमाणे | एएणं सरप्पमाणेणं तिण्णि सर- सय- साहस्सीओ से एगे महाकप्पे, चउरासीइं महाकप्पसय-सहस्साइं से एगे महामाणसे |
४२
394