________________
भगवई सुत्त
कारवेत्ता य जूवसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसंजुत्तं उस्सवेह उस्सवेत्ता ममेयमाणत्तियं पच्चप्पिणह । तएणं ते कोडुंबियपुरिसा बलेणं रण्णा एवं वुत्ता समाणा जाव तमाणत्तियं पच्चप्पिणंति । तएणं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता तं चेव जाव मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता उस्सुक्कं उक्करं उक्किट्ठ अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणा-डइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करे।। तएणं से बले राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य, सइए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे य पडिच्छावेमाणे यावि विहरइ । तएणं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ, तईए दिवसे चंदसूरदंसणियं करेइ, छठे दिवसे जागरियं करेइ, एक्कारसमे दिवसे विइक्कंते णिव्वत्ते असुइयजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडाविति, उवक्खडावेत्ता जहा सिवो जाव खत्तिए य आमंतेति आमंतेत्ता तओ पच्छा व्हाया तं चेव जाव सक्कारेंति सम्माणेति, सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाइ जाव राईण य खत्तियाण य पुरओ अज्जय-पज्जय पिउपज्जयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताण-तंतुवद्धणकरं अयमेयारूवं गोण्णं गुणणिप्फण्णं णामधेज्जं करेंति-"जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पभावईए देवीए अत्तए, तं होउ णं अम्हं एयस्स दारगस्स णामधेज्जं महब्बले," तएणं तस्स दारगस्स अम्मापियरो णामधेज्जं करेंति महब्बले त्ति ।
तएणं से महब्बले दारए पंचधाईपरिग्गहिए, तं जहा- खीरधाईए, एवं जहा दढपइण्णे जाव णिव्वाघायंसि सुहंसुहेणं परिवड्ढइ । तएणं तस्स महब्बलस्स दारगस्स अम्मापियरो अणुपुव्वेणं ठिइवडियं वा चंदसूरदंसावणियं वा जागरियं वा णामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं वा पजंपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उवणयणं च अण्णाणि य बहूणि गब्भाधाण-जम्मणमाइयाइं कोउयाइं करेंति। तएणं तं महब्बलं कुमारं अम्मापियरो साइरेगट्ठवासगं जाणित्ता सोभणंसि तिहि- करणणक्खत्त- मुहुत्तंसि कलायरियस्स उवणेंति एवं जहा दढप्पइण्णो जाव अलं भोगसमत्थे जाए यावि होत्था । तएणं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव अलं भोगसमत्थं वियाणित्ता अम्मापियरो अट्ठ पासायवडेंसए करेंति, अब्भुग्गय-मूसिय-पहसिए इव वण्णओ जहा रायप्पसेणइज्जे जाव
303