________________
भगवई सुत्त अब्भुढेइ, अब्भुढेत्ता जेणेव पभावई देवी तेणेव उवागच्छइ, उवागच्छित्ता पभावइं देविं ताहिं इट्ठाहिं जाव महर सस्सिरीयाहिं वग्गूहिं संलवमाणे-संलवमाणे एवं वयासी-एवं खलु देवाणुप्पिए! सुविणसत्थंसि बायालीसं सुविणा तीसं महासुविणा बावत्तरिं सव्वसुविणा दिहा। तत्थ णं देवाणुप्पिए ! तित्थयरमायरो वा चक्कवट्टिमायरो वा तं चेव जाव अण्णयरं एगं महासुविणं पासित्ता णं पडिबुज्झंति । इमे य णं तुमे देवाणुप्पिए ! एगे महासुविणे दिखे, तं ओराले णं तुमे देवी ! सविणे दिढे जाव रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिढे जाव मंगलकारए णं तुमे देवी! सुमिणे दिढे त्ति कट्ट पभावइं देविं ताहिं इट्ठाहिं कंताहिं जाव महुर-सस्सिरीयाहिं वग्गूहिं दोच्चं पि तच्चं पि अणुबूहइ । तएणं सा पभावई देवी बलस्स रण्णो अंतियं एयमढे सोच्चा णिसम्म हट्टतुट्ठ करयल जाव एवं वयासी- एयमेयं देवाणुप्पिया ! जाव तं सुविणं सम्म पडिच्छइ, पडिच्छित्ता बलेणं रण्णा अब्भणण्णाया समाणी णाणामणि-रयण-भत्ति-चित्ताओ भद्दासणाओ अब्भुढेइ, अतुरियमचवलं जाव रायहंस सरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा । तएणं सा पभावई देवी बहाया जाव सव्वालंकारविभूसिया तं गब्भं णाइसीएहिं णाइउण्हेहिं णाइतित्तेहि णाइकडुएहिं णाइकसाएहिं णाइअंबिलेहिं णाइमहुरेहिं उउभयमाण-सुहेहिं भोयणच्छायण-गंध-मल्लेहिं जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिक्कसुहाए मणाणुकुलाए विहारभूमीए पसत्थदोहला संपुण्ण-दोहला सम्माणियदोहला अविमाणियदोहला वोच्छिण्णदोहला विणीयदोहला ववगय-रोग-सोग-मोह-भय-परित्तासा तं गब्भं सुहं सुहेणं परिवहइ । तएणं सा पभावई देवी णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य राइंदियाणं वीइक्कंताणं सुकुमालपाणिपायं अहीणपडिपुण्ण-पंचिदियसरीरं लक्खण-वंजण-गुणोवयेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाया। तएणं तीसे पभावईए देवीए अंगपडियारियाओ पभावइं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव बलं रायं जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! पभावइ देवी णवण्हं मासाणं बहुपडिपुण्णाणं जाव सुरूवं दारगं पयाया तं एयण्णं देवाणुप्पियाणं पियट्ठयाए पियं णिवेदेमो, पियं भे भवउ ।। तएणं से बले राया अंगपडियारियाणं अंतियं एयम सोच्चा णिसम्म हद्वतुट्ठ जाव धाराहयणीव सुरभिकुसुम-चंचुमालइय-तणुए उसविय-रोमकूवे तासिं अंगपडियारियाणं मउडवज्जं जहामालियं ओमोयं दलयइ, दलयित्ता सेयं रययामयं विमलसलिलपुण्णं भिंगारं च गिण्हइ, गिण्हित्ता मत्थए धोवइ, धोवित्ता विउलं जीवियारिहं पीइदाणं दलयइ, दलयित्ता सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जइ । तएणं से बले राया कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! हत्थिणाउरे णयरे चारगसोहणं करेह, करेत्ता माणुम्मावड्ढणं करेह, करेत्ता हत्थिणाउरं णयरं सब्भितरबाहिरियं आसिय- संमज्जिओ-वलित्तं जाव गंधवट्टिभयं करेह कारवेह, करेत्ता य
३१/
302