________________
भगवई सुत्त
तएणं सा पभावई देवी अयमेयारूवं ओरालं जाव सस्सिरियं गं पासित्ता णं पडिबुद्धा समाणी हद्वतुट्ठ जाव हियया धाराहयकलंबपुप्फगं पिव समूसियरोमकूवा तं सुविणं ओगिण्हइ, ओगिण्हित्ता सयणिज्जाओ अब्भुढेइ, अब्भुढेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रण्णो सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता बलं रायं ताहिं उदाहिं कंताहिं पियाहिं मणण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरीयाहिं मिय-महर-मंजुलाहिं गिराहिं संलवमाणी-संलवमाणी पडिबोहेइ, पडिबोहेत्ता बलेणं रण्णा अब्भणुण्णाया समाणी णाणामणिरयण- भत्तिचित्तंसि भद्दासणंसि णिसीयइ, णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं ताहिं इठ्ठाहिं कंताहिं जाव संलवमाणी- संलवमाणी एवं वयासीएवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगण वट्टिए तं चेव जाव णियगवयणमइवयंतं सीहं सुविणे पासित्ता णं पडिबुद्धा, तण्णं देवाणुप्पिया ! एयस्स ओरालस्स जाव महासुविणस्स के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तएणं से बले राया पभावईए देवीए अंतियं एयमहूँ सोच्चा णिसम्म हहतुट्ठ जाव हियए धाराहय-णीव-सुरभिकुसुम-चंचुमालइय-तणुय-ऊसविय-रोमकूवे तं सुविणं ओगिण्हइ, ओगिण्हित्ता ईहं पविस्सइ, ईहं पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ, करेत्ता पभावइं देविं ताहिं इट्ठाहिं कंताहिं जाव मंगल्लाहिं
स्सरीयाहिं संलवमाणे- संलवमाणे एवं वयासीओराले णं तुमे देवी ! सुविणे दिढे, कल्लाणे णं तुमे देवी ! सुविणे दिढे जाव सस्सिरीए णं तुमे देवी! सुविणे दिढे, आरोग्ग-तुट्ठि-दीहा- उकल्लाण- मंगल्लकारए णं तुमे देवी! सुविणे दिटे, अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीइक्कंताणं अम्हं कुलकेउं, कुलदीवं, कुलपव्वयं, कुलवडेंसयं, कुलतिलगं, कुलकित्तिकरं, कुलणंदिकरं, कुलजसकरं, कुलाधारं, कुलपायवं, कुलविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुण्णपंचिंदिय सरीरं जाव ससिसोमाकारं, कंतं, पियदंसणं, सुरूवं, देवकुमार-समप्पभं दारगं पयाहिसि। से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कंते वित्थिण्ण-विउलबल-वाहणे रज्जवई राया भविस्सइ । तं उराले णं तुमे देवी ! सुमिणे दिढे जाव आरोग्गतुहि दीहाउयकल्लाण जाव मंगल्लकारए णं तुमे देवी ! सुविणे दिढे त्ति कट्ट पभावइं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोच्चं पि तच्चं पि अणुबूहइ । तएणं सा पभावई देवी बलस्स रण्णो अंतियं एयमढे सोच्चा णिसम्म हट्टतुट्ठा करयल परिग्गहियं जाव एवं वयासी- एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं देवाणप्पिया ! इच्छियमेयं देवाणप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया! से जहेयं तुब्भे वयह त्ति कट्ट तं सुविणं सम्म पडिच्छइ, पडिच्छित्ता बलेणं रण्णा अब्भणुण्णाया समाणी णाणामणि
299