________________
१२
१३
१४
|१५
| १६
|१७
भगवई सुत्त
अद्धाकाले अणेगविहे पण्णत्ते । से णं समयट्टयाए आवलियट्टयाए जाव उस्सप्पिणीयाए । एस णं सुदंसणा ! अद्धा दोहारच्छेएणं (दुहाछेएण) छिज्जमाणे जाहे विभागं णो हव्वमागच्छड् सेत्तं समए, समयट्ठाए । असंखेज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिय त्ति पवुच्चइ । संखेज्जाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स उ एगस्स भवे परिमाणं ।
एएहिं णं भंते ! पलिओवम-सागरोवमेहिं किं पओयणं ? सुदंसणा ! एएहिं पलिओवमसागरोवमेहिं णेरइयतिरिक्खजोणिय-मणुस्स- देवाणं आउयाइं मविज्जति ।
रइयाणं भंते! केवइयं कालं ठिई पण्णत्ता ?
सुदंसणा ! ठिइपयं णिरवसेसं भाणियव्वं जाव अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई
पण्णत्ता ।
अत्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएड् वा अवचएइ वा ? सुदंसणा! हंता, अत्थि ।
से केणद्वेणं भंते ! एवं वुच्चइ- अत्थि णं एएसि णं पलिओवम- सागरोवमाणं जाव अवचएड्
वा ?
एवं खलु सुदंसणा ! तेणं कालेणं तेणं समएणं हत्थिणापुरे णामं णयरे होत्था, वण्णओ । सहसंबवणे उज्जाणे, वण्णओ । तत्थ णं हत्थिणापुरे बले णामं राया होत्था, वण्णओ । तस्स णं बलस्स रण्णो पभावई णामं देवी होत्था । सुकुमाल पाणिपाया, वण्णओ जाव विहरइ ।
तणं सा पभावई देवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि अब्भिंतरओ सचित्तकम्मे, बाहिरओ दूमिय-घट्ठ-मट्ठे, विचित्तउल्लोय-चिल्लियतले, मणिरयण- पणासियंधयारे, बहुसमसुविभत्तदेसभाए, पंचवण्ण- सरस- सुरभिमुक्क पुप्फपुंजोवयार- कलिए कालागरु-पवर- कुंदरुक्क ब- तुरुक-धूव-मघमघंत-गंधुद्धयाभिरामे, सुगंध- वरगंधिए, गंघ - वट्टिभूए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए, उभओविब्बोयणे, दुहओ उण्णए, मज्झे णय-गंभीरे, गंगा-पुलिणवालुय-उद्दालसालिसएउवचिय-खोमिय- दुगुल्ल पट्ट - पडिच्छायणे, सुविरइय-रयत्ताणे, रत्तंसुयसंवुए सुरम्मे, आइणग-रूय-बूर - णवणीय- तूलफासे, सुगंध-वरकुसुम-चुण्ण-सयणोवयार-कलिए, अद्धरत्तकाल- समयंसि सुत्तजागरा ओहीरमाणी-ओहीरमाणी अयमेयारूवं ओरालं कल्लाणं सिवं धण्णं मंगल्लं सस्सिरियं महासुविणं पासित्ता णं पडिबुद्धा ।
हार-रयय-खीरसागर-ससंककिरण- दगरय-रययमहासेलपंडुरतरोरुरमणिज्ज-पेच्छणिज्जं, लट्ठ-पउट्ठ-वट्ट- पीवर - सुसिलिट्ठ - विसिट्ठतिक्खदाढाविडंबियमुहं, परिकम्मियजच्चकमलकोमलमईोभंत उट्ठ, रत्तुप्पलपत्त मउय सुकुमा तालु जीहं, मूसागयपवरकणगतावियआवत्तायंत- तडिविमलसरिस - णयणं, विसालपीवरोरुं, पडिपुण्णविपुलखंधं, मिउविसयसुहुमलक्खण-पसत्थ- विच्छि ण्ण-केसरसडोवसोभियं, ऊसियसुणिम्मिय-सुजाय-अप्फोडिय - लंगूलं, सोमं सोमाकारं, लीलायंतं, जंभायंतं, णहतलाओ ओवयमाणं णिययवयणमइवयंतं, सीहं सुविणे पासित्ता णं पडिबुद्धा ।
298
-
थिर