________________
भगवई सुत्त
२
तत्थ णं हत्थिणापुरे णयरे सिवे णामं राया होत्था । महयाहिमवंत-महंत-मलय मंदर महिंदसारे, वण्णओ। तस्स णं सिवस्स रण्णो धारिणी णामं देवी होत्था । सुकुमाल पाणिपाया, वण्णओ। तस्स णं सिवस्स रण्णो पुत्ते धारिणीए अत्तए सिवभद्दे णामं कुमारे होत्था। सुकुमाल-पाणिपाए जहा सूरियकंते जाव पच्चुवेक्खमाणे-पच्चुवेक्खमाणे विहरड़। तएणं तस्स सिवस्स रण्णो अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-अत्थि ता मे पुरा पोराणाणं, एवं जहा तामलिस्स जाव पुत्तेहिं वड्ढामि, पसूहि वड्ढामि, रज्जेणं वड्ढामि, एवं रटेणं, बलेणं, वाहणेणं, कोसेणं, कोट्ठागारेणं, पुरेणं, अंतेउरेणं वड्ढामि; विपुलधण-कणग-रयण जाव संतसारसावएज्जेणं अईवअईव अभिवड्ढामि, तं किं णं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उव्वेहमाणे विहरामि? तं जाव ताव अहं हिरण्णेणं वड्ढामि जाव अईव-अईव अभिवड्ढामि जाव मे सामंतरायाणो वि वसे वटुंति, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्स-रस्सिम्मि दिणयरे तेयसा जलंते सुबह लोही- लोहकडाह-कडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभई कुमारं रज्जे ठवित्ता तं सुबहुं लोही-लोहकडाह-कडुच्छयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तं जहाहोत्तिया पोत्तिया कोत्तिया जण्णई सड्ढई थालई हुंबउट्ठा दंतुक्खलिया उम्मज्जगा संमज्जगा णिमज्जगा संपक्खाला उद्धकंडूयगा अहोकंडूयगा दाहिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मियलुद्धया हत्थितावसा जलाभिसेयकिढिणगाया अंबुवासिणो वाउवासिणो वक्कलवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारा तयाहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफलाहारा उदंडा रुक्खमूलिया मंडलिया वणवासिणो बिलवासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियंपिव कंदुसोल्लियंपिव कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति । तत्थ णं जे ते दिसापोक्खी तावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइत्तए । पव्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पड़ मे जावज्जीवाए छटुं छटेणं अणिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय जाव विहरित्तए' त्ति कट्ट एवं संपेहेइ । संपेहेत्ता कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते सुबहुं लोही-लोहकडाह जाव घडावेत्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! हत्थिणापुरं णयरं सब्भिंतरं बाहिरियं आसियसम्मज्जिओवलित्तं जाव तमाणत्तियं पच्चप्पिणंति । तएणं से सिवे राया दोच्चं पि कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सिवभद्दस्स कुमारस्स महत्थं महग्घं महरिहं विउलं रायाभिसेयं उवद्ववेह। तएणं ते कोडुबियपुरिसा तहेव उवट्ठति । तएणं से सिवे राया अणेग- गणणायग-दंडणायग जाव संधिपालसद्धिं संपरिवुडे सिवभई कुमारं सीहासणवरंसि पुरत्थाभिमुहं णिसियावेइ, णिसियावेत्ता अट्ठसएणं सोवण्णियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं कलसाणं सव्विड्डीए जाव वाइय-रवेणं महया-महया रायाभि-सेएणं अभिसिंचइ, अभिसिंचेत्ता पम्हल-सुकुमालाए सुरभीए गंधकासाईए गायाइं लूहेइ,
288