________________
भगवई सुत्त अवस्सं विप्पजहियव्वं भविस्सइ; से केस णं जाणइ अम्मयाओ ! के पुट्विं, तं चेव जाव पव्वइत्तए ।
तएणं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी- इमाओ य ते जाया! विपुलकुलबालियाओ, सरिसियाओ, सरित्तयाओ, सरिव्वयाओ, सरिस-लावण्ण-रूवजोव्वणगुणोववेयाओ, सरिसरहिंतो कुलेहिंतो आणिएल्लियाओ कला-कुसल- सव्वकाललालियसुहोचियाओ,मद्दवगुणजुत्त-णिउण-विणओवयार- पंडिय- वियक्खणाओ, मंजुल-मिय-महरभणिय-विहसिय- विप्पेक्खिय-गइविलास- चिट्ठिय- विसारयाओ, अविकलकुल- सीलसालिणीओ, विसुद्धकुल-वंस-संताणतंतु-वद्धण- प्पगब्भवयभाविणीओ, मणाणुकूल-हियइच्छियाओ, अट्ठ तुज्झ गुणवल्लहाओ, उत्तमाओ, णिच्चं भावाणुरत्तसव्वंग-सुंदरीओ भारियाओ; तं भुंजाहि ताव जाया! एयाहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी, विसयविगयवोच्छिण्णकोउहल्ले अम्हेहिं कालगएहिं जाव पव्वइहिसि । तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- तहा वि णं तं अम्मयाओ! जं णं तुब्भे मम एयं वयह-इमाओ ते जाया ! विपुलकुल जाव पव्वइहिसि; एवं खलु अम्मयाओ ! माणुस्सगा कामभोगा असुई, असासया, वंतासवा, पित्तासवा, खेलासवा, सुक्कासवा, सोणियासवा, उच्चार - पासवण - खेल - सिंघाणग - वंतपित्त - पूय -सुक्क-सोणियसमुब्भवा, अमणुण्णदुरूव- मुत्त-पूइय- पुरिस पुण्णा, मयगंधुस्सास-असुभ-णिस्सास-उव्वेयणगा, बीभत्था, अप्पकालिया, लहुसगा, कल- मलाहिवासदुक्खबहुजणसाहारणा, परिकिलेस- किच्छदुक्खसज्झा, अबुह-जणणिसेविया, सया सागरहणिज्जा, अणंत-संसारवद्धणा, कडुगफलविवागा चुडल्लिव्व अमुच्चमाण- दुक्खाणुबंधिणो, सिद्धिगमणविग्घा; से केस णं जाणइ अम्मयाओ ! के पुट्विं गमणयाए के पच्छा? तं इच्छामि णं अम्मयाओ! जाव पव्वइत्तए। तएणं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी- इमे य ते जाया ! अज्जय-पज्जयपिउपज्जयागए सुबहु हिरण्णे य, सुवण्णे य, कंसे य, दूसे य, विउल- धण-कणग जाव संतसारसावएज्जे, अलाहि जाव आसत्तमाओ कुल-वंसाओ पकामं दाउं, पकामं भोत्तुं, परिभाएउं, तं अणुहोहि ताव जाया ! विउले माणुस्सए इढि-सक्कारसमुदए, तओ पच्छा अणुहूयकल्लाणे, वड्ढियकुलवंस जाव पव्वइहिसि। तएणं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी- तहा वि णं तं अम्मयाओ ! जं णं तुब्भे ममं एवं वयह- इमं च ते जाया ! अज्जय-पज्जय जाव पव्वइहिसि; एवं खलु अम्मयाओ ! हिरण्णे य, सुवण्णे य जाव सावएज्जे अग्गि- साहिए, चोरसाहिए, रायसाहिए, मच्चुसाहिए, दाइयसाहिए, अग्गिसामण्णे जाव दाइयसामण्णे, अधुवे, अणिइए, असासए, पुव्विं वा पच्छा वा अवस्सं विप्पजहियव्वे भविस्सइ, से केस णं जाणइ तं चेव जाव पव्वइत्तए । तएणं तं जमालिं खत्तियकुमारं अम्मयाओ जाहे णो संचाएंति विसयाणुलोमाहिं बहुहिं आघवणाहि य, पण्णवणाहि य, सण्णवणाहि य, विण्णवणाहि य आघवेत्तए वा, पण्णवेत्तए वा, सण्णवेत्तए वा, विण्णवेत्तए वा, ताहे विसयपडिकूलाहिं संजमभयुव्वेयणकराहिं
259