________________
भगवई सुत्त
धवल-वलय-पब्भट्ठ-उत्तरिज्जा, मुच्छा-वस-णढ-चेयणरुई, सुकुमाल-विकिण्ण- केसहत्था, परसुणिवत्तव्व चंपगलया, णिव्वत्त- महेव्व इंदलट्ठी, विमुक्क-संधिबंधणा कोट्टिम- तलंसि धसत्ति सव्वंगेहिं सण्णिवडिया । तएणं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोवत्तियाए परियारियाए तुरियं कंचणभिंगारमह - विणिग्गय - सीयल - वि मल - जलधार-परिसिंचमाण - णिव्वाविय-गायलट्ठी, उक्खेवय-तालियंट-वीयणग-जणियवाएणं, संफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी, रोयमाणी, कंदमाणी, सोयमाणी, विलवमाणी जमालिं खत्तिय- कुमारं एवं वयासी- तुमं सि णं जाया! अम्हं एगे पुत्ते इटे, कंते, पिए, मणुण्णे, मणामे, थेज्जे, वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे, रयणे रयणब्भूए जीविऊसविए, हिययणंदिजणणे, उंबरपुप्फमिव दुल्लहे सवणयाए, किमंग ! पुण पासणयाए; तं णो खलु जाया! अम्हे इच्छामो तुब्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हहिं कालगएहिं समाणेहिं परिणयवये, वढिय-कुलवंस-तंतुकज्जम्मि णिरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । तएणं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी- तहा वि णं तं अम्मा-याओ ! जं णं तुब्भे मम एवं वयह- तुमं सि णं जाया ! अम्हं एगे पुत्ते इढे कंते तं चेव जाव पव्वइहिसि; एवं खलु अम्मायाओ ! माणुस्सए भवे अणेगजाइ-जरा-मरण-रोग-सारीरमाणसपकामदुक्ख- वेयण-वसण-सओव-दवाभिभूए, अधुवे, अणिइए, असासए, संज्झब्भरागसरिसे, जलबुब्बुयसमाणे, कुसग्ग-जल-बिंदु-सण्णिभे, सुविणगदंसणोवमे, विज्जुलयाचंचले, अणिच्चे, सडण-पडण- विद्धंसण-धम्मे, पुव्विं वा पच्छा वा अवस्सं विप्पजहियव्वे भविस्सइ; से केस णं जाणइ अम्मयाओ ! के पुव्विं गमणयाए, के पच्छा गमणयाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुण्णाए समाणे जाव पव्वइत्तए | तएणं तं जमालिं खत्तियकुमारं अम्मा-पियरो एवं वयासी- इमं च ते जाया ! सरीरगं पविसिट्ठरूवं लक्खण-वंजणगुणोववेयं, उत्तमबल-वीरिय-सत्तजुत्तं, विण्णाण-वियक्खणं, ससोहग्गगुणसमुस्सियं अभिजायमहक्खम, विविह-वाहि-रोगरहियं णिरुवहय-उदत्त-लहूं, पंचिंदियपडु-पढमजोव्वणत्थं, अणेग- उत्तमगु-णेहिं संजुत्तं, तं अणुहोहि ताव जाया ! णियगसरीररूव-सोहग्ग-जोव्वणगुणे, तओ पच्छा अणुभूय-णियग-सरीररूव-सोहग्ग-जोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये, वढियकुलवंसतंतुकज्जम्मि णिरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । तएणं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासी- तहा वि णं तं अम्मयाओ ! जं णं तुब्भे ममं एवं वयह-इमं च णं ते जाया ! सरीरगं तं चेव जाव पव्वइहिसि । एवं खल अम्मयाओ ! माणुस्सगं सरीरं दुक्खाययणं, विविहवाहि- सयसंणिकेयं, अद्वियकढुट्ठियं, छिराण्हारु-जालओणद्धसंपिणलं, मट्टियभंडं व दुब्बलं, असुइसंकिलिटुं, अणिढे वि य सव्वकालसंठप्पयं, जराकुणिम- जज्जरघरं व सडण- पडण-विद्धंसणधम्मं, पुट्विं वा पच्छा वा
258