________________
५८
५९
६०
भगवई सुत्त
से केणद्वेणं भंते ! एवं वुच्चइ जाव उववज्जंति ?
गंगेया ! कम्मोदएणं, कम्मगुरुयत्ताए, कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए; असुभाणं कम्माणं उदएणं, असुभाणं कम्माणं विवागेणं, असुभाणं कम्माणं फलविवागेणं सयं णेरड्या णेरइएसु उववज्जंति, णो असयं णेरइया णेरइएस उवज्जंति; से तेणद्वेणं गंगेया ! जाव उववज्जति ।
सयं भंते ! असुरकुमारा, पुच्छा ?
गंगेया ! सयं असुरकुमारा जाव उववज्जंति, णो असयं असुरकुमारा जाव उववज्जंति । से केणद्वेणं भंते ! जाव उववज्जंति ?
गंगेया ! कम्मोदएणं कम्मोवसमेणं, कम्मविगईए, कम्मविसोहीए, कम्मविसुद्धीए; सुभाणं कम्माणं उदएणं, सुभाणं कम्माणं विवागेणं, सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए उववज्जंति; णो असयं असुरकुमारा असुरकुमारत्ताए उववज्जंति से तेणट्टेणं गंगेया ! जाव उववज्जंति । एवं जाव थणियकुमारा ।
सयं भंते ! पुढविक्काइया, पुच्छा ?
गंगेया ! सयं पुढविक्काइया पुढविकाइयत्ताए उववज्जंति, णो असयं पुढविक्काइया पुढविकाइयत्ताए उववज्जंति ।
से केणट्ठेणं भंते ! एवं वुच्चइ जाव उववज्जंति ?
गंगेया ! कम्मोदएणं, कम्मगुरुयत्ताए, कम्मभारियत्ताए, कम्मगुरु- संभारियत्ताए सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माणं विवागेणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया पुढविकाइयत्ताए उववज्जंति, णो असयं पुढविक्काइया पुढविकाइयत्ताए उववज्जंति । से तेणद्वेणं गंगेया ! जाव उववज्जंति । एवं जाव मणुस्सा । वाणमंतरजोइसिय-वेमाणिया जहा असुरकुमारा । जाव से तेणट्ठेणं गंगेया! एवं वुच्चइ- सयं वेमाणिया वेमाणियत्ताए उववज्जंति, णो असयं ।
तप्पभिड़ं च णं से गंगेये अणगारे समणं भगवं महावीरं पच्चभिजाणइ सव्वण्णुं सव्वदरिसिं । तएणं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी - इच्छामि णं भंते ! तुब्भं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं, सपडिक्कमणं धम्मं पडिवज्जित्तए । एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे ॥ सेवं भंते ! सेवं भंते ॥
॥ बत्तीसइमो उद्देसो समत्तो ॥
252