________________
भगवई सुत्त जोइसिय-वेमाणिया चयंतीति अभिलावो जाव संतरं पि वेमाणिया चयंति, णिरंतरं पि वेमाणिया चयंति ।
सओ भंते ! णेरड्या उववज्जंति, असओ भंते ! णेरइया उववज्जंति ?
गंगेया ! सओ णेरड्या उववज्जंति, णो असओ णेरइया उववज्जंति; एवं जाव वेमाणिया । ५४ | सओ भंते ! णेरड्या उव्वद्वंति, असओ णेरड्या उव्वāति ?
गंगेया ! सओ णेरइया उव्वदृति, णो असओ णेरड्या उव्वद्वृति; एवं जाव वेमाणिया, णवरं जोइसिय-वेमाणिएसु चयंति भाणियव्वं । सओ भंते ! णेरड्या उववज्जंति, असओ भंते ! णेरइया उववज्जंति; सओ असुरकुमारा उववज्जंति जाव सओ वेमाणिया उववज्जंति, असओ वेमाणिया उववज्जंति । सओ णेरइया उव्वदृति, असओ णेरड्या उव्वद्वृति; सओ असुरकुमारा उव्वदृति जाव सओ वेमाणिया चयंति, असओ वेमाणिया चयंति ? गंगेया ! सओ णेरइया उववज्जंति, णो असओ णेरड्या उववज्जंति; सओ असुरकुमारा उववज्जंति, णो असओ असुरकुमारा उववज्जंति जाव सओ वेमाणिया उववज्जंति, णो असओ वेमाणिया उववज्जंति, सओ णेरइया उव्वदृति, णो असओ णेरड्या उव्वदृति; जाव सओ वेमाणिया चयंति, णो असओ वेमाणिया चयंति । से केणटेणं भंते ! एवं वच्चइ- सओ णेरइया उववज्जंति, णो असओ णेरइया उववज्जंति; जाव सओ वेमाणिया चयंति, णो असओ वेमाणिया चयंति। से णूणं गंगेया ! पासेणं अरहया पुरिसादाणीएणं सासए लोए बुइए अणाईए अणवदग्गे, जहा पंचमसए जाव जे लोक्कड़ से लोए, से तेणटेणं गंगेया ! एवं वुच्चइ जाव सओ वेमाणिया चयंति, णो असओ वेमाणिया चयंति ।
सयं भंते ! एवं जाणह, उदाहु असयं, असोच्चा एए एवं जाणह, उदाहु सोच्चा- सओ णेरइया उववज्जंति, णो असओ णेरइया उववज्जंति; जाव सओ वेमाणिया चयंति णो असओ वेमाणिया चयंति ? गंगेया ! सयं एए एवं जाणामि, णो असयं; असोच्चा एए एवं जाणामि, णो सोच्चा- सओ णेरड्या उववज्जंति, णो असओ णेरड्या उववज्जंति जाव सओ वेमाणिया चयंति, णो असओ वेमाणिया चयंति । से केणटेणं भंते ! एवं वुच्चइ जाव णो असओ वेमाणिया चयंति ? गंगेया ! केवली णं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ; एवं जहा सदुद्देसए जाव णिव्वुडे णाणे केवलिस्स; से तेणटेणं गंगेया ! एवं वुच्चइ-तं चेव जाव णो असओ वेमाणिया चयंति । सयं भंते ! णेरड्या णेरइएसु उववज्जंति, असयं णेरड्या णेरइएसु उववज्जंति? गंगेया ! सयं णेरड्या णेरइएसु उववज्जंति, णो असयं णेरइया णेरइएसु उववज्जंति ।
१७
251