________________
३२
३३
३४
३५
३६
३७
३८
३९
भगवई सुत्त
ते णं भंते! एगसमए णं केवइया होज्जा ?
गोयमा ! जहणेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं दस ।
से तेणट्ठेणं गोयमा ! एवं वुच्चइ- असोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, अत्थेगइए असोच्चा णं केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्मं णो लभेज्जा सवणयाए जाव अत्थेाइए केवलणाणं उप्पाडेज्जा, अत्थेगइए केवलणाणं णो उप्पाडेज्जा ।
सोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ?
गोयमा ! सोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थे - गइए केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए; अत्थेगइए णो लभेज्ज सवणयाए । एवं जा चेव असोच्चाए वत्तव्वया, सा चेव सोच्चाए वि णिरवसेसं भाणियव्वा, णवरं अभिलावो 'सोच्चे' त्ति । जाव जस्स णं मणपज्जव णाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं केवलणाणावरणिज्जाणं कम्माणं खए कडे भवइ, से णं सोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, केवलं बोहिं बुज्झेज्जा जाव केवलणाणं उप्पाडेज्जा ।
तस्स णं अट्ठमं-अट्ठमेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगइभद्दयाए, तहेव जाव मग्गण-गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जइ । से णं तेण ओहिणाणेणं समुप्पणेणं जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाई अलोए लोयप्पमाणमेत्ताइं खंडाई जाणइ पासइ ।
से णं भंते ! कइसु लेस्सासु होज्जा ? गोयमा ! छसु लेसासु होज्जा, तं जहा- कण्हलेस्साए जाव सुक्कलेस्साए ।
से णं भंते ! कइसु णाणेसु होज्जा ?
गोयमा ! तिसु वा चउसु वा होज्जा; तिसु होज्जमाणे आभिणि-बोहियणाण-सुयणाणओहिणाणेसु होज्जा, चसु होज्जमाणे आभिणि-बोहियणाण-सुयणाण-ओहिणाण
मणपज्जवणाणेसु होज्जा ।
से णं भंते ! किं सजोगी होज्जा, अजोगी होज्जा ? एवं जोगो, उवओगो, संघयणं, संठाणं, उच्चत्तं, आउयं च एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि ।
से णं भंते ! किं सवेदए, पुच्छा ? गोयमा ! सवेदए वा होज्जा, अवेदए वा होज्जा ।
जइ अवेदए होज्जा किं उवसंतवेदए होज्जा, खीणवेदए होज्जा ? गोयमा ! णो उवसंतवेद होज्जा, खीणवेदए होज्जा ।
237