________________
८
९
१०
भगवई सुत्त
उप्पाडेज्जा; से तेणट्टेणं गोयमा ! एवं वुच्चइ- असोच्चा णं जाव केवलं आभिणिबोहियणाणं णो उप्पाडेज्जा ।
असोच्चा णं भंते ! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलं सुयणाणं उप्पाडेज्जा? गोयमा ! जहा आभिणिबोहियणाणस्स वत्तव्वया भणिया, तहा सुयणाणस्स वि भाणियव्वा; णवरं सुयणाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे । एवं चेव केवलं ओहिणाणं भाणियव्वं, णवरं ओहिणाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे । एवं केवलं मणपज्जवणाणं भाणियव्वं, णवरं मणपज्जव णाणावर णिज्जाणं कम्माणं खओवसमे भाणियव्वे |
असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलणाणं उप्पाडेज्जा ? गोयमा ! एवं चेव; णवरं केवलणाणावरणिज्जाणं कम्माणं खए कडे भवइ, से णं केवलणाणं उप्पाडेज्जा । से तेणट्ठेणं गोयमा ! एवं वुच्चइ- असोच्चा णं जाव केवलणाणं णो उप्पाडेज्जा।
असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, केवलं बोहिं बुज्झेज्जा, केवलं मुंडे भवित्ता अगाराओ अणगारयं पव्वएज्जा, केवलं बंभचेरवास आवसेज्जा, केवलेणं संजमेणं संजमेज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिबोहियणाणं उप्पाडेज्जा जाव केवलं मणपज्जवणाणं उप्पाडेज्जा, केवलणाणं उप्पाडेज्जा ?
गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, अत्थेगइए केवलिपण्णत्तं धम्मं णो लभेज्जा सवणयाए; अत्थेागइए केवलं बोहिं बुज्झेज्जा, अत्थेगइए केवलं बोहिं णो बुज्झेज्जा; अत्थेगइए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, अत्थेगइए जाव णो पव्वज्जा; अत्थेगइए केवलं बंभचेरवासं आवसेज्जा, अत्थेगइए केवलं बंभचेरवासं णो आवसेज्जा; अत्थेगइए केवलेणं संजमेणं संजमेज्जा, अत्थेगइए केवलेणं संजमेणं णो संजमेज्जा; एवं संवरेणं वि; अत्थेगइए केवलं आभिणिबोहियणाणं उप्पाडेज्जा, अत्थेगइए णो उप्पाडेज्जा; एवं जाव मणपज्जवणाणं, अत्थेाइए केवलणाणं उप्पाडेज्जा, अत्थेगइए केवलणाणं णो उप्पाडेज्जा ।
से केणद्वेणं भंते ! एवं वुच्चइ- असोच्चा णं तं चेव जाव अत्थेगइए केवलणाणं णो उप्पाडेज्जा ?
गोयमा ! जस्स णं णाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे णो कडे भवइ, एवं चरित्तावरणिज्जाणं, जयणावरणिज्जाणं, अज्झवसाणावरणिज्जाणं, आभिणिबोहियणाणावरणिज्जाणं जाव मणपज्जव - णाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ; जस्स णं केवल णाणावरणिज्जाणं कम्माणं खए णो कडे भवइ; से णं असोच्चा केवलिस्स वा जाव केवलिपण्णत्तं धम्मं णो लभेज्जा सवणयाए, केवलं बोहिं णो बुज्झेज्जा, जाव केवलणाणं णो उप्पाडेज्जा । जस्स णं णाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं दरिसणावर - णिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स
234