________________
19
६
وا
भगवई सुत्त
चरित्तावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलं बंभचेरवासं णो आवसेज्जा । से तेणट्ठेणं गोयमा! एवं वुच्चइअसोच्चा णं जाव केवलं बंभचेरवासं णो आवसेज्जा ।
असोच्चा णं भंते ! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलेणं संजमेणं संजमेज्जा ?
गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थेगइए केवलेणं संजमेणं संजमेज्जा; अत्थेगइए केवलेणं संजमेणं णो संज- मेज्जा |
से केणट्टेणं भंते ! एवं वुच्चइ- असोच्चा णं जाव केवलेणं संजमेणं णो संजमेज्जा ?
गोयमा ! जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलेणं संजमेणं संजमेज्जा; जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलेणं संजमेणं णो संजमेज्जा; से तेणद्वेणं गोयमा ! एवं वुच्चइअसोच्चा णं जाव अत्थेगइए णो संजमेज्जा |
असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलेणं संवरेणं संवरेज्जा ? गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थेगइए केवलेणं संवरेणं संवरेज्जा, अत्थेगइए केवलेणं संवरेणं णो संवरेज्जा ।
सेकेणणं भंते ! एवं वच्चइ- असोच्चा णं जाव केवलेणं संवरेणं णो संवरेज्जा ।
गोयमा ! जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलेणं संवरेणं संवरेज्जा; जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलेणं संवरेणं णो संवरेज्जा, से तेणद्वेणं गोयमा ! एवं वुच्चइ- असोच्चा णं जाव केवलेणं संवरेण णो संवरेज्जा ।
असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खिय उवासियाए वा केवलं आभिणिबोहियणाणं उप्पाडेज्जा ?
गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थेगइए केवलं आभिणिबोहियणाणं उप्पाडेज्जा, अत्थेगइए केवलं आभिणिबोहियणाणं णो उप्पाडेज्जा ।
से केणट्ठेणं भंते ! एवं वुच्चइ- असोच्चा णं जाव केवलं आभिणिबोहियणाणं णो उप्पाडेज्जा ? गोयमा ! जस्स णं आभिणिबोहिय णाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलं आभिणिबोहिय-णाणं उप्पाडेज्जा; जस्स णं आभिणिबोहिय- णाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय- उवासियाए वा केवलं आभिणिबोहियणाणं णो
233