________________
भगवई सुत्त
एगं च सयसहस्सं, तेत्तीसं खलु भवे सहस्साइं णव य सया पण्णासा, तारागणकोडाकोडीणं; सोभं सोभिंसु, सोभिंति, सोभिस्संति ।
लवणे णं भंते ! समुद्दे केवइया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ? एवं जहा जीवाभिगमे जाव ताराओ । धायइसंडे, कालोदे, पुक्खरवरे, अब्भिंतरपुक्खरद्धे, मणुस्सखेत्ते; एएस सव्वेसु जहा जीवाभिगमे जाव एगससी- परिवारो तारागण कोडिकोडीणं ।
पुक्खरोदे णं भंते ! समुद्दे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा ? एवं सव्वेसु दीवसमुद्देसु जोइसियाणं भाणियव्वं जाव सयंभूरमणे, जाव सोभिंसु वा, सोभंति वा, सोभिस्संति वा ॥ सेवं भंते ! सेवं भंते ॥
॥ बीओ उद्देसो समत्तो ॥
३-३० उद्देसो
रायगिहे जाव एवं वयासी- कहि णं भंते! दाहिणिल्लाणं एगोरुय मणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ?
गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स पुरत्थिमिल्लाओ चरिमंताओ लवणसमुद्दं उत्तरपुरत्थिमेणं तिण्णि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते । तिण्णि जोयणसयाइं आयाम-विक्खंभेणं, णवएगूणवण्णे जोयणसए किंचिविसेसूणे परिक्खेवेणं पण्णत्ते। से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, दोह वि पमाणं वण्णओ । एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहा णं ते मणुया पण्णत्ता समणा- उसो । एवं अट्ठावीसं पि अंतरदीवा सएणंसणं आयामविक्खंभेणं भाणियव्वा, णवरं दीवे दीवे उद्देसओ, एवं सव्वे वि अट्ठावीसं उद्देसगा ॥ सेवं भंते! सेवं भंते ! ॥
॥ ३-३० उद्देसो समत्ता ॥ एगतीसइमो उद्देशो
असोच्चा केवली
रायगिहे जाव एवं वयासी- असोच्चा णं भंते! केवलिस्स वा, केवलि - सावगस्स वा, केवलि - सावियाए वा, केवलि - उवासगस्स वा, केवलि - उवासियाए वा, तप्पक्खियस्स वा, तप्पक्खियसावगस्स वा, तप्पक्खिय-सावियाए वा, तप्पक्खिय-उवासगस्स वा, तप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ?
गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय उवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, अत्थेगइए केवलिपण्णत्तं धम्मं णो लभेज्जा सवणयाए ।
231