________________
भगवई सुत्त
गोयमा ! जस्स णं गोयं, तस्स अंतराइयं सिय अत्थि सिय णत्थि; जस्स पुण अंतराइयं, तस्स गोयं णियमं अत्थि।
जीवे णं भंते ! किं पोग्गली, पोग्गले ? गोयमा ! जीवे पोग्गली वि, पोग्गले वि । से केणद्वेणं भंते ! एवं वच्चइ- जीवे पोग्गली वि, पोग्गले वि ? । गोयमा ! से जहाणामए- छत्तेणं छत्ती, दंडेणं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी; एवामेव गोयमा ! जीवे वि सोइंदियचक्खिंदिय- घाणिंदिय- जिभिंदिय- फासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले; से तेणटेणं गोयमा! एवं वुच्चइ- जीवे पोग्गली वि, पोग्गले
वि।
४६
णेरइए णं भंते ! किं पोग्गली, पोग्गले ? गोयमा ! एवं चेव । एवं जाव वेमाणिए, णवरं जस्स जइ इंदियाइं तस्स तइ वि भाणियव्वाइं । सिद्धे णं भंते ! किं पोग्गली, पोग्गले ? गोयमा ! णो पोग्गली, पोग्गले । से केणटेणं भंते ! एवं वच्चइ- सिद्धे णो पोग्गली पोग्गले ? गोयमा ! जीवं पडुच्च । से तेणटेणं गोयमा ! एवं वुच्चइ-सिद्धे णो पोग्गली, पोग्गले || सेवं भंते ! सेवं भंते ! ||
॥ दसमो उद्देसो समत्तो ||
|| अट्ठमं सतं समत्तं ॥
णवमं सतं
पढमो उद्देशो
भारत
रिम
जंबुद्दीवे जोइस, अंतरदीवा असोच्च गांगेय ।
, णवमम्मि सयम्मि चोत्तीसा || तेणं कालेणं तेणं समएणं मिहिला णामं णयरी होत्था, वण्णओ | माणिभद्दे चेइए, वण्णओ । सामी समोसढे, परिसा णिग्गया जाव भगवं गोयमे पज्जुवासमाणे एवं वयासी- कहि णं भंते ! जंबुद्दीवे दीवे, किं संठिए णं भंते ! जंबुद्दीवे दीवे ? एवं जंबुद्दीवपण्णत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिला सयसहस्सा छप्पण्णं च सहस्सा भवंतीति मक्खाया || सेवं भंते ! सेवं भंते ||
|| पढमो उद्देसो समत्तो ||
बीओ उद्देशो
रायगिहे जाव एवं वयासी- जंबुद्दीवे णं भंते! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा ? एवं जहा जीवाभिगमे जाव
230