________________
३१
३२
३३
३४
३५
३६
३७
३८
भगवई सुत्त
गोयमा ! बावीसं परीसहा पण्णत्ता, तं जहा - छुहापरीसहे, पिवासापरीसहे, सीयपरीसहे, उसिणपरीसहे दंसमसगपरीसहे जाव अलाभपरीसहे । बीसं पुण वेएइ ।
छव्विहबंधगस्स णं भंते ! सरागछउमत्थस्स कइ परीसहा पण्णत्ता ?
गोयमा ! चोद्दस परीसहा पण्णत्ता, बारस पुण वेएइ, जं समयं सीयपरीसहं वेएड् णो तं समयं उसिणपरीसहं वेएइ, जं समयं उसिणपरीसहं वेएइ णो तं समयं सीयपरीसहं वेए । जं समयं चरियापरीसहं वेएइ णो तं समयं सेज्जापरीसहं वेएइ, जं समयं सेज्जापरीसहं वेएइ, णो तं समयं चरियापरीसहं वेएइ ।
एक्कविहबंधगस्स णं भंते ! वीयरागछउमत्थस्स कइ परीसहा पण्णत्ता ? गोयमा ! एवं चेव जव छव्विहबंधगस्स ।
एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कइ परीसहा पण्णत्ता ? गोयमा ! एक्कारसपरीसहा पण्णत्ता, णव पुण वेएइ, सेसं जहा छव्विहबंधगस्स ।
अबंधगस्स णं भंते ! अजोगीभवत्थकेवलिस्स कइ परीसहा पण्णत्ता ?
गोयमा ! एक्कारस परीसहा पण्णत्ता, णव पुण वेएइ । जं समयं सीयपरीसहं वेएइ णो तं समयं उसिणपरीसहं वेएइ, जं समयं उसिणपरीसहं वेएइ णो तं समयं सीयपरीसहं वेएइ । जं समयं चरियापरिसहं वेएइ णो तं समयं सेज्जापरीसहं वेएइ, जं समयं सेज्जापरीसहं वेएइ णो तं समयं चरियापरीसहं वेएइ ।
जंबूद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति, मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति, अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?
हंता, गोयमा ! तं चेव जाव दीसंति ।
जंबूद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि मज्झतियमुहुत्तंसि य अत्थमणमुहुत्तंसि य सव्वत्थ समा उच्चत्तेणं ?
हंता गोयमा ! तं चेव जाव उच्चत्तेणं ।
जइ णं भंते ! जंबूद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झंतियमुहुत्तंसि य अत्थमणमुहुत्तंसि य सव्वत्थ समा उच्चत्तेणं, से केणं खाइ अद्वेणं भंते ! एवं वच्चइ-जंबूद्दी णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?
गोयमा ! लेस्सापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति, लेस्साहितावेणं मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति, लेस्सापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति; से तेणट्टेणं गोयमा ! एवं वच्चइ - जंबूद्दीवे णं दीवे सूरिया उग्गमण-मुहुत्तंसि दूरे य मूले दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ।
जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुपण्णं खेत्तं गच्छंति, अणागयं खेत्तं गच्छति ?
211