________________
भगवई सुत्त
गोयमा! दुविहा पण्णत्ता, तं जहा-पज्जत्तगगब्भवक्कंतिया य अपज्जत्तग- गब्भवक्कंतिया
असुरकुमार भवणवासिदेवाणं, पुच्छा ? गोयमा ! दुविहा पण्णत्ता, तं जहा- पज्जत्तग-असुरकुमारा य, अपज्जत्तग- असुरकुमारा य, एवं जाव थणियकुमारा पज्जत्तगा य अपज्जत्तगा य भाणियव्वा । एवं एएणं अभिलावेणं दुयएणं भेएणं पिसाया जाव गंधव्वा । चंदा जाव ताराविमाणा । सोहम्मकप्पोवगा जाव अच्चुओ; हेहिम-हेडिम-गेविज्ज-कप्पाईयं जाव उवरिम-उवरिमगेविज्ज-कप्पाईयं। एवं विजय- अणुत्तरोववाइय-कप्पाईयं जाव अपराजिय-अणुत्तरोववाइयकप्पाईयं । सव्वट्ठसिद्ध-अणुत्तरोववाइय-कप्पाईय, पुच्छा ? गोयमा ! दुविहा पण्णत्ता, तं जहा- पज्जत्ता-सव्वट्ठसिद्ध-अणुत्तरोववाइय- कप्पाईय परिणया य अपज्जत्ता- सव्वट्ठसिद्ध-अणुत्तरोववाइय-कप्पाईय परिणया य ।। जे अपज्जत्ता-सुहुम-पुढविक्काइय-एगिदिय-पओगपरिणया ते ओरालिय-तेयाकम्मगसरीरप्पओगपरिणया । जे पज्जत्त-सुहम-पुढविक्काइय-एगिदिय-पओग परिणया ते ओरालियतेयाकम्मग-सरीर-प्पओगपरिणया । एवं जाव चरिंदिया पज्जत्ता । णवरं जे पज्जत्ता-बायर-वाउकाइय-एगिंदिय-प्पओगपरिणया ते ओरालिया- वेउव्विय-तेयाकम्मगसरीरप्पओगपरिणया; सेसं तं चेव । जे अपज्जत्त-रयणप्पभापुढवि-णेरइय-पंचिंदिय-पओगपरिणया ते वेठव्विय- तेयाकम्मगसरीरप्पओगपरिणया। एवं पज्जत्तगा वि | एवं जाव अहेसत्तमा ।
जे अपज्जत्तग-समुच्छिमजलयर-पंचिंदिय-तिरिक्खजोणिय-पओगपरिणया ते ओरालियतेयाकम्मगसरीर- परिणया | एवं पज्जत्तगा वि | गब्भवक्कंतिय- अपज्जत्तगा एवं चेव । पज्जत्तगा णं एवं चेव, णवरं सरीरगाणि चत्तारि जहा बायरवाउक्कायाणं पज्जत्तगाणं । एवं जहा जलयरेसु चत्तारि आलावगा भणिया एवं चउप्पय-उरपरिसप्प-भुयपरिसप्प- खहयरेसु वि चत्तारि आलावगा भाणियव्वा ।
-पंचिंदिय-पओगपरिणया ते ओरालिय-तेयाकम्मसरीर-प्पओगपरिणया । एवं गब्भवक्कंतिया वि; अपज्जत्तग-पज्जत्तगा वि एवं चेव, णवरं सरीरगाणि पंच भाणियव्वाणि |
जे अपज्जत्ता असुरकुमारभवणवासी ते जहा जेरइया । एवं पज्जत्तगा वि । एवं दुयएणं भेएणं जाव थणियकुमारा | एवं पिसाया जाव गंधव्वा | चंदा जाव ताराविमाणा। सोहम्मकप्पो जाव अच्चुओ; हेट्ठिमहेट्ठिमगेवेज्जगा जाव उवरिम-उवरिमगेवेज्जगा। विजयअणुत्तरोववाइए जाव सव्वट्ठसिद्ध-अणुत्तरोववाइए। एक्केक्के णं दुयओ भेओ भाणियव्वो जाव जे य पज्जत्त
177