________________
भगवई सुत्त
एवं जहा पढमे सए णवमे उद्देसए तहा भाणियव्वं जाव सासए पंडिए, पंडियत्तं असासयं | || सेवं भंते ! सेवं भंते ||
॥ अट्ठमो उद्देसो समत्तो ||
णवमो उद्देसो
|
असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवण्णं एगरूवं विउव्वित्तए ? गोयमा ! णो इणढे समढे | असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवण्णं एगरूवं विउवित्तए ? हंता, पभू । से भंते ! किं इहगए पोग्गले परियाइत्ता विउव्वइ, तत्थगए पोग्गले परियाइत्ता विउव्वइ, अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ ? गोयमा ! इहगए पोग्गले परियाइत्ता विउव्वइ, णो तत्थगए पोग्गले परियाइत्ता विउव्वइ, णो अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ ।। एवं एगवण्णं अणेगरूवं, अणेगवण्णं एग रूवं, अणेगवण्णं अणेगरूवं- चउभंगो । एवं जहा छट्ठसए णवमे उद्देसए तहा इह वि भाणियव्वं, देवस्स ठाणे अणगारं त्ति आलावगो; तत्थगयस्स ठाणे इहगयं त्ति भाणियव्वं । णायमेयं अरहया, सुयमेयं अरहया, विण्णायमेयं अरहया! महासिलाकंटए संगामे। महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था, के पराजइत्था ? गोयमा ! वज्जी, विदेहपत्ते जइत्था; णव मल्लई, णव लेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो पराजइत्था । तए णं से कोणिए राया महासिलाकंटगं संगाम उवट्ठियं जाणित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उदाइं हत्थिरायं पडिकप्पेह, हय-गय- रहपवर-जोहकलियं चाउरंगिणिं सेणं सण्णाहेह, सण्णाहित्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह । तएणं ते कोडुबियपुरिसा कोणिएणं रण्णा एवं वुत्ता समाणा हट्ठ-तुट्ठ जाव अंजलिं कट्ट 'एवं सामी ! तहत्ति' आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता खिप्पामेव छेयायरियोवएसमइकप्पणा-विकप्पेहिं सुणिउणेहिं, एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाई हत्थिरायं पडिकप्पेंति, हय गय जाव सण्णाहेंति, सण्णाहित्ता जेणेव कूणिए राया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव कूणियस्स रण्णो तमाणत्तियं पच्चप्पिणंति ।
तएणं से कूणिए राया जेणेव मज्जणघरं तेणेव उवागच्छइ उवागच्छित्ता, मज्जणघरं अणुप्पविसइ, मज्जणघरं अणुप्पविसित्ता बहाए जाव सव्वालंकारविभूसिएसण्णद्ध-बद्ध
166